SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] परलोकसुखभाजः। सू०२१०। पारिप्पवा- लोमपक्षिविशेषः। प्रज्ञा०४९। पारापत- पानार्थिनः, पक्षिविशेषः। आचा० ३१४| पारिप्लवः-उद्भिज्जपक्षिविशेषः। दशवै. १४१५ पारायणं-नाम सूत्रार्थतदुभयानां पारगमनम्। व्यव० १ पारिभाषिकसंज्ञा- रूढसंज्ञा कल्पितसंज्ञा वा। भग० २२५१ । सूचकाद्याः परिपाट्यः। व्यव० २५७। पारियल्लं-बाह्यपृष्ठस्य बाह्यभूमिः। नन्दी०४३। पारासर-पाराशरः-महर्षिर्यः पारियाणिए- पारियानिकं उदयानादिगमनार्थो रथः। ब्रह. शीतोदकबीजहरितादिपरिभोगा-त्सिद्धः। सूत्र. ९५१ २३३ आ। पारासरः-शरभः। ज्ञाता०६५। महा-कायः पारियावणिया-परितापनं-परितापः पीडाकरणं तत्र भवा आटव्यपशुविशेषः यो हस्तिनमपि पृष्ठे समारोपयति। | तेन वा निर्वृत्ता तदेव वा पारितापनिकी, क्रियाविशेषः। प्रश्न ७ वाशिष्ठगोत्रे सप्तमभेदः। स्था० ३९०| भग. १८१। परितापनं-ताडनादिदुःखविशेषलक्षण तेन पारासरढढण-अलाभसहः। मरण। निर्वत्ता पारितापनिकी। स्था०४१। पारि-दुग्धभरणमानविशेषः। पिण्ड० ११११ पारियासियं- णाम रातो पज्जुसियं। निशी० ५० आ। पारिआसिए-परिवासितं-यस्तनमित्यर्थः। भग० ६९११ पारिवय- पारापतः। व्यव. २०४ अ। पारिओसियं-पर्युषितम्। आव० ९५४ पारिसाइणिया- परिशाटः-उज्झनलक्षणः प्रतीप एव पारिच्छं-जं परिच्छज्जति तं च रयणमादि। निशी० ८९ | तस्मिन् भवा पारिशाटनिका। आव० ५७६। आ। पारिसाडि- पारिशाटिः। आव०७११| पारिजाणिए- परियानप्रयोजनाःपारियामिकाः। भग० पारिहट्ट- पड्डच्छिं। ओघ०४१। ५४७ पारिहत्थिय- प्रकृत्यैव दक्षः पारिजातकुसुमं-कुसुमविशेषः। जीवा० १९१। सर्वप्रयोजनानामकालहीनतया कतत्ति। स्था०४५२। पारिट्ठावणिया- परितः-सर्वैः प्रकारै परिस्थापन-अपुनर्ग्रह- | पारिहारिकाणि-स्थापनाकुलानि कुत्सितानि कुलानि णतया न्यास इत्यर्थः। तेन निर्वृत्ता पारिस्थापनिकी। | जुगुप्सितानि। बृह० ७१ अ। आव०६१९ पारिहारिय- पारिहारिकः-परिहरणं परिहारस्तेन चरति पारिद्वावणियागारो-पारिष्ठापनिकाकारः। आव० ८५३, पारिहारिकः-पिण्डदोषपरिहरणायुक्तविहारो साधु ८५४ इत्यर्थः। आचा० ३२४ पारिणामिय-परिणमनं-परिणामः स एव पारिणामिकः। पारिहिहिक्षीरं- पड्डच्छिक्षीरम्। ओघ० ४८॥ भग०६४९। परिणमनं-तेन तेन रूपेण वस्तूनां भवनं पारिहेरग- पारिहार्य-वलयविशेषः। जम्ब० १०६। परिणामः, स एव तेन वा निवृत्तः पारिणामिकः। पारी- पारी-स्नेहभाण्डम्। जम्बू. १०१। भाजनविधिअनुयो० ११४१ विशेषः। जीवा० २६६। पारिणामिया-परिः-समन्तान्नमनं परिणामः पारुक्खं- यदिन्द्रियदवारेण मनोदवारेण वाऽऽत्मनो सुदीर्घकालपू-र्वापरार्थावलोकनादिजन्म आत्मधर्म ज्ञानमुपजायते तत्परोक्षम्। इत्यर्थः, स कारणम-स्यास्तत्प्रधाना वा पारिणामिकी पृष्ठोदरादित्वात्परशब्दात्परः सकारागमः, परैर्द्रबुद्धिः, बुद्धेः चतुर्थो भेदः। आव० ४१४। पारिणामिकी- व्येन्द्रियमनोरुक्षा-सम्बन्धो यस्मिन् तत्परोक्षम्। बृह. प्रायो वयोविपाकजन्या। राज०११६ पृ०८ अ। परोक्ष-पुनरक्षस्य वर्तमानं ज्ञानं भवति। बृह. पारितापणिया-परितापनं-ताडनादिदुःखविशेषलक्षणं तेन । ८ । निवृता परितापनिकी। सम० १० परितापनं-ताडनादि- पारुद्धरुद्ध- परुद्धरुद्धः- अतिरुद्धः। सम.११७ दुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी क्रिया। पारेवत- विश्रसागतौ फलविशेषः। प्रज्ञा० ३२८ आव०६१ पारेवय- पारापतः पक्षिविशेषः। उत्त०६५३। लोमपक्षिविपारिप्पव-पारिप्लवः-पक्षिविशेषः। प्रश्न.1 शेषः। जीवा०४१। पारापतः-फलविशेषः। प्रज्ञा० ३६५ मुनि दीपरत्नसागरजी रचित [232] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy