Book Title: Agam 12 Upang 01 Aupapatik Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंदमंडलसमप्पभेणं
मंगलस्यभत्तिच्छेयविचित्तियखिखिणिमणिहेमजालविरइयपरिगयपेरंतकणगघंटियापयलियकिणिकिणित
सुइसुह सुमहर सद्दालसोहिएणं सम्पयरवरमुत्तसमलंबंत भूसणेणं नरिंदवामप्यमाणरुंदपरिमंडलेणं सीयायववायवरिसविसदो सनासणेणं तमरयमलबहलपडलधाडणष्पभाकरेणं उउसुह सिवच्छायसमणुबद्धेणं वेरु लियदंडसज्जिएणं वइरामयवत्थिनिउणाजोइय अट्टसहस्सवरकंचणसला गनिम्मिएणं सुनिम्मलरययसुच्छएणं निउणोवियमिसिमिसितमणिरयण सूरमंडल वितिभिरकरं निग्गयग्गपडिहयपुण्रर विपच्चायडंतचंचलमिरिइकवयं विणिम्मुयंतेणं सपडिदंडेणं धरिजमाणेणं आयवत्तेणं विरायंते पा० ) चञ्चामरवालवीजियंगे ( चउहि य ताहि य) पवरगिरिकुहरविचरणसुमुइयनिरु वहयचमर पच्छिमसरीरसंजायसंगयाहिं अमलियसियकमलविमलुज्जलियर ययगिरिसिहर विमलससिकिरणसरिसकलधोयनिम्मलाहिं पवणाहयचवलललियतरं गहत्थन च्वं तवी इपसरियखीरोदगपवर सागरु प्पूरचंचलाहिं माणससर परिसर परिचियावासविसयवेसाहिं कणगगिरिसिह र संसियाहिं उवइयउप्पइयतुरियचवलजइणसिग्घवेयाहिं हंसवधूयाहिं चेव कलिए णाणामणिकणगरयणविमलमहरिहत्वणिज्जुज्जलविचित्तदंडाहिं चिल्लियाहिं नरवइसिरिसमुदयपगासणकरीहिं वरपट्टणुग्गयाहिं | समिद्धरायकुलसेवियाहिं कालागुरुपवर कुंदुरुक्कतुरुक्कवरवण्णवासगंधुद्धयाभिरामाहिं सललियाहिं उभओपासंभि उक्खिप्पमाणाहिं चामराहिं सुहसीयलवायवीइयंगे पा० ) मंगलजयसद्दकयालोए मज्जणघराओ पडिनिक्खमइ ता अणेगगणनायगदंडनायगराईसरत लवरमाडंबियको डुंबियइब्भसेट्ठिसेणावइसत्यवाहदू असंधिवाल सद्धिं संपरिवुडे धवलमहामेहणिग्गएइव गहगणदिष्पंतरिक्खतारागणाण
। औपपातिकमुपांगं ॥
३२
पू. सागरजी म. संशोधित
For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81