Book Title: Agam 12 Upang 01 Aupapatik Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भद्दा ! भदं ते अजियं जिणाहि जिअं च पालेहि जिअमज्झे वसाहि इंदोइव देवाणं चमरोइव असुराणं धरणोइव नागाणं चंदोइव ताराणं भरहोइव मणुआणं बहूई वासाईं बहूई वाससआई बहूई वासस्य (वास) सहस्साई अणहसमग्गो हट्टतुट्ठो परमाउं पालयाहि इट्ठजणसंपरिवुडो चंपाए णयरीए अण्णेसिं च बहूणं गामागरणयरखेडकब्बड मडं बदोणमुहपट्टण आसमनिगमसंवाहसंनिवेसाणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयणट्टगीयवाइयतंतीतलतालतुडियघणमुअंगपड्डुष्पवाइअश्वेणं विउलाई भोगभोगाई भुंजमाणे विहराहित्तिकदटु जय २ सदं परंजंति, तए णं से कूणिए राया भंभसारपुत्ते णयणमालासहस्सेहिं पेच्छिजमाणे २ हिअयमालासहस्सेहिं अभिनंदिजमाणे २ (उन्नइजमाणे पा० ) मणोरहमालासह स्सेहिं विच्छिष्पमाणे २ वयणमालासहस्सेहिं अभिथुव्वमाणे २ कंतिसोहग्गगुणेहिं पत्थिजमाणे २ बहूणं णरणारीसहस्साणं दाहिणहत्थेणं अंजलिमाला सहस्साइं पडिच्छमाणे २ मंजुमंजुणा घोसेणं पडिबुज्झमाणे २ भवणपंतिसहस्साइं समइच्छमाणे २ (तंतीतलतालतुडियगीयवाइयरवेणं महरेणं जयसदुग्घोसवि (मी) सएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे पा० ) चंपाए णयरीए मज्झंमज्झेणं णिग्गच्छइ ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ त्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थराइसेसे पासइ ता आभिसेक्कं हत्थिरयणं ठवेइ ना आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ ता अवहटु पंच रायककुहाई, तं०-खग्गं छत्तं उफेसं वाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छ ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं । औपपातिकमुपांगं ॥
३६
पू. सागरजी म. संशोधित
For Private and Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81