Book Title: Agam 12 Upang 01 Aupapatik Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainand Pustakalay

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandit णामधेज रेहिंति दढपइण्णेति, तंदढपइण्णंदारगंअम्मापियरोसाइरेगऽट्ठवासजातगंजाणित्ता सोभणंसितिहिकरणणक्खत्तमुत्तंसि कलायरियस उवणेहिंति,तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहााओ सउणरूयपजवाणाओ बाबत्तरि कलाओ सुत्ततो य अत्थतो य करणतो य सेहा विहिति सिक्खाविहिति, तं०-लेहं गणितं रुयं पढें गीयं वाइयं सरगयं पुक्खरगयं समताल् जूयं जणवायं पासकं अट्ठावयं पोरेकच्चं दगमट्टियं अण्णविहिं पाणविहिं वत्थविहिं १८ विलेवणविहिं सयणविहिं अजं| |पहेलियं मागहिअंगाई गीइयं सिलोयं हिरण्णजुत्ती सुवण्णजुत्ती गंधजुत्ती चुण्णजुत्ती आभरणविहिं तरुणीपडिकम्म इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं ३६ गोणलक्खणं कुक्कुडलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं वत्थुविजं खंधारमाणं नगरमाणं वत्थुनिवेसणं वूह पडिवूहं चारं पडिचार चक्कवूह ५४ गालवूहं सगडवूह जुद्धनिजुद्धं जुद्धातिजुद्धं मुट्ठिजुद्धं बाहजुद्धं लयाजुद्धं इसत्थं छरुप्पवाहं धणुव्वेयं हिरण्णपागं (सुवण्णपागं)| वट्टखेड्डं सुत्ताखेड्डं णालियाखेड्डं पत्तच्छेज्ज कडव(ग)च्छेज सज्जीवं निजीवं सउणरुत् ७२मिति बावत्तरि कला सेहाविति० अभ्मापिईणं उवणेहिति, तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरिअं विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमलालंकारेण यसक्कारेहिंति सम्भाणेहिंति विपुलं जीवियारिहं पीइदाणं दलिस्सन्ति त्ता पडिविसज्जेहिंति, तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अट्ठारसदेसीभासाविसारए गीयरतीगंधव्वणमुकुसले हयजोही गयजोही रहजोही औपपातिकमुपांग ॥ पू. सागरजी म. संशोधित For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81