Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 25
________________ १५: 'ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवति श्रीमातङ्गीश्वरि सर्व जनमनोहारि सर्वमुखरजिनि, क्लीं ह्रीं सौः सर्वराजवशङ्कर सर्व स्त्रीपुरुषवशङ्कर सर्वदुष्टमृगवशंकरि सर्वसत्त्ववशङ्करि (त्रैलोक्य) अमुकं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐ ( इत्यष्टन व ति• वर्णा राजश्यामला पूर्वोक्ताभिरङ्गोपादुकेत्येताभिश्चतसृभिर्विद्याभिपाङ्गः सहिता हच्चके ध्येया ||३०|| : * ल' बाराहि ऌ उन्मत्तभैरविपादुकाभ्याम् नमः । ( इयं वार्ताल्यभूङ्गता लघुवार्ताली) ।। ३१ ।। ॐ ह्रीं नमो वाराहि घोरे स्वप्न ठः ठः स्वाहा । ' ( इय' वार्ताल्या उपाङ्गभूता स्वप्नवाराही) ||३२|| .6 “ऐ नमो भगवति महामाये पशुजनमनोवाक्चक्षुस्तिरस्करण कुरु कुरु हुं फट् स्वाहा | ( इयं वार्ताली प्रत्यङ्गभूता तिरस्करिणी) ||३३ ॥ ऐं ग्लौं' हररूपूरे हसक्षमलवरयूं सहक्षमलवरयीं ह्सौः स्हौः अमुकानदनाथ श्रीपादुकां पूजयामि नमः (एषावार्ताली गुरुपादुका ) ॥ ३४ ॥ ऐं ग्लों ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अधिनि नमः । रून्धे रून्धिनि नमः । जम्भे जम्भनि नमः | मोहे मोहिनि नमः । स्तम्भे स्तम्भिनी नमः । सर्वदुष्टप्रदुष्टान सर्वेषां सर्ववाकू चित्तचक्षुमुख गतिजिह्वास्तम्भन कुरु कुरु शीघ्र वश्यं ऐं ग्लौं ठः ठः ठः ठः हु अस्त्राय फट् ' ( इति द्वादशोतरशताक्षरो महावाराहीमन्त्रः ) पूर्वाकाभिश्चतसृभिर्युक्तयं' महावाराही आज्ञाचक्रे ध्येया । ||३५|| 'कएईल हसकहल सकलहीं इय कादिपूर्तिविद्या । A " हस कलह सहलस कल ही इयं हादिपूर्ति विधा ' ( इति श्री पूर्तिविद्या ब्ररन्ध्रे ध्येयाः || ३६ | | ) 'ऐ श्री ऐकली' स: ऐ ग्लौ हस्रूफे हंसक्षमलवरयू सहक्षमलवरयी हुमौः स्हौः अमुकानन्दनाथ श्रीगुरुपादुकां पूजयामि नमः (इति सर्वमन्त्रसमष्टिरूपिणी महापादुकां द्वादशान्ते) ॥३७॥ ॥ इति रश्मिमाला ॥ ?

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138