Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 114
________________ १०४ ३ प्रसिद्धायै नमः । । ३ जडात्मिकायौ नमः। ३ परमेश्वमैं ३ गायौ४२० ३ मूलप्रकृत्यै ३ व्याहृत्यौ ३ अव्यक्तायै ३ सन्ध्याग ३ व्यक्ताव्यक्त ३ द्विजवृन्दनिषेविताग.. __म्वरूपिण्ये ३ तत्त्वासना ३ व्यापिन्यौ४०० । ३ तस्मै ३ विविधाकारागै , ।। ३ तुभ्यं ३ विद्याविद्यास्वरूपिण्यै.. । ३ अय्य ३ महाकामेशनयनकुमुदा- ३ पञ्चकोशान्तरस्थितायै इलादकौमुद्यै , ३ निःसोममहिम्ने । ३ भक्तहार्दतमोभेदभानु ३ नित्ययौवनाय४३० . । मुद्धानुसतत्गै ३ मदशालिन्यै ३ शिवदूत्यै ३ मदापूर्णितरक्ताक्ष्यै . । ३ शिवाराध्याग ३ मदपाटलगण्डभुवे . । ३ शिवममैं ३ चन्दनद्रवदिग्धाङ्गय , । ३ शिवकर्ण ३ चाम्पेयकुसुमप्रियायै,। ३ शिवप्रियाग ३ कुशलायै ३ शिवपरामैं४१० ३ कोमलाकारायै ३ शिष्टेष्टामै ३ कुरुकुल्लायै ३ शिष्टपूजितायै ।। ३ कुलेश्वर्णे ३ अप्रमेयायै । ३ कुलकुण्डालयायै४४०. । ३ स्वप्रकाशायै । ३ कौलमार्गतत्परसेवितायै । ३ मनोवाचामगोचरायौ,, ।। ३ कुमारगणनाथाम्बायै,, । ३ चिच्छकत्यै ।। ३ तुष्टये ३ चेतनारूपायै ।। ३ पुष्टये ३ जडशक्यो ।। ३ मत्यै

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138