Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 104
________________ ३ ही कारमयसौवर्णस्तंभ ३ ही कारहिमवद्वगायै . । विमपुत्रिकायें " । | ३ ही कारार्णकौस्तुभायै ।। ३ हो कारवेदोपनिषदे ।। ३ ही काराध्वरदक्षिणाये । । ३ ही कारमंत्रसर्वस्वायै ।। ३ ही कारनंदनारामनव. ३ ही कारपरसौख्यदाय ३०..। कल्पकवल्लय . ।। अनेन श्रीललितात्रिशतीनामभिः अमुकद्रव्यसमर्पणाख्येन कर्मणा भगवती श्रीराजराजेश्वरिमहात्रिपुरसुंदरीदेवता प्रीयताम् ॥ ॥ इति श्रीललितात्रिशतीनामानि ।। ॥ नमोऽतललितासहस्रनामावलिः ॥ संकल्पः । अत्यादि० मम श्रीराजराजेश्वरीमहात्रिपुरसुन्दरी देवताप्रसादसिद्धिद्वारा सर्वाभीष्ट सिद्धयर्थं ललितासहस्रनामभिः अमुकद्रव्यसमर्पणाख्य कर्म करिष्ये । विनियोगः ।। अस्य श्रीललितासहस्रनामस्तोत्रमालामंत्रस्य वशिन्यादिवाग्देवता ऋषयः। अनुष्टुप् छन्दः । श्रीललितामहात्रिपुरसुन्दरीदेवता । ऐं क ४ बीजम् । सौः स ३ शक्तिः। क्लो हप कीलकम् । श्री महात्रिपुरसुन्दरीदेवताप्रसादसिद्धयर्थ सहस्रनामभिः अमुकद्रव्य -समर्पणे विनियोगः । तत्रादौ शिरसे, मुखे हृदये, गुह्ये, पादयोः, नाभी, सर्वाङ्गेति चतुर्थ्यन्तेन ऋष्यादिन्यासान्विधोय । करषडंगं कृत्वा सिन्दूरारुणेति देवी ध्यायेत् ।

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138