Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik
View full book text
________________
५४
अथाष्टमावरणार्चनम् । महान्यस्रस्य बाह्यतः पश्चिमादिदिक्षु प्रादक्षिण्येन
३ यां रां ला वां शां द्रां द्रीं क्लीं ब्लूसः सर्वजुम्मणेभ्यो बाणेभ्यो नमः । कामेश्वरोकामेश्वरबाणशक्ति०।।
३ थं च सर्वसंमोहनाय धनुषे नमः । कामेश्वरीकामेश्वर धनुः शक्ति। ३ आं ही सर्ववशीकरणाय पाशाय नमः । कामेश्वरीकामेश्वर
पाशशक्ति। ३ क्रों सर्वस्तम्भनाय अङ्कुशाय नमः । कामेश्वरीकामेश्वर
अङ्कुशशक्तिः । इति आयुधार्चनम् ।
अथ त्रिकोणे अग्रदक्षवामकोणेषु विन्दौ च क्रमेण३ मूलं प्रथमकूट महाकामेश्वरी० ३ मुलं तृतीयकूट महभगमालिनी ३ मूलं द्वितीयकूट महावज्रेश्वरी | ३ समप्रमूलं श्रीललिताम्बा० ___एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्राः इत्यादि प्राग्वदुक्ता कामेश्वर्याये- ३ हझे हूस्क्ली हुस्रोः त्रिपुराम्बाचक्रेश्वरी श्रीपादुकां।
३ हसौः इति सर्वबीजमुद्रा विनिर्दिशेत् । गन्ध पुष्प धूपं दीप नैवेद्य च दत्वा
अभीष्टसिद्धिं मे देहि शरणागतवत्सले । __ भक्तया समर्पये तुभ्यं अष्टमावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति अष्टमावरणम् ।
___ अथ नवमावरणार्चनम् । अथ विन्दुभिन्ने परब्रह्मात्मके बिन्दुचक्रे मुलं महात्रिपुरसुन्दरी इति देवीं पूजयेत् । एषा परापरातिरहस्ययोगिनी सर्वानन्दमये

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138