Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 69
________________ कामपूर्णजकारख्यश्रीपीठान्तर्निवासिनीम् । चतुराज्ञाकोशमूलां नौमि श्रीत्रिपुरामहम् ॥१२॥ इतिद्वादशभिः श्लोकः स्तवनं सर्वसिद्धिकृत् । देव्यास्त्वखण्डरूपायाः स्तवनं तव तथ्यतः ॥१३॥ भूमौ स्खलितपादानां भूमिरेवावलम्बनम् । त्वयि जातापराधानां त्वमेव शरणं शिवे ॥१४॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोडयमितिमां मत्वा क्षमस्व परमेश्वरि ।।१५।। षडङ्गदेवता नित्या दिव्यौघादित्रयान् गुरून् । नमाम्यायुध देवींश्च शक्तीश्चावरणस्थिताः ॥१६॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥१७।। बालभावानुसारेण भूयोमम विचेष्टितम् । मातृवात्सल्यसदृशं त्वया देवि विधीयताम ॥१८॥ दीनोऽहंपापयुक्तोऽहं दारिद्रगैक निकेतनः । समुद्धर कृपासिन्धो कामान् मे सफलान् कुरू ॥१९॥ इति स्तोत्रं । अथ सुवासिनीपूजा । अथ परदेवताप्रीतये शक्ति यजेत् । तां च यथोक्तलक्षणां सुवासिनी परकीयां स्वकीयां वा चातुवान्तर्गता शुभासने उपाविशेत् सा चेद्दीक्षिता तदेव शोधनविधिः । एं ह्रीं श्रीं ऐं क्लीं सौः त्रिपुरागै नमः । इमां शक्ति पवित्रां कुरु कुरु मम शक्ति कुरु कुरु स्वाहा । इत्यभिषेकमन्त्रपूर्वकं सामान्यार्यसलिलेन त्रिः संप्रोक्ष्य ।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138