Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik
View full book text
________________
देवीमानसपूजा । श्रीमंत्रमातृकापुष्पमाला।
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि
द्वीपे कल्पकवाटिकापरिवृत्ते कादम्बवायुज्वले । रत्नस्तम्मसहस्रनिर्मितसभामध्ये विमानोतमे
चिन्तारत्नविनिर्मित जननि ते सिंहासनं भावये ॥१॥ एणाङ्कानलभानुमण्डललसच्छीचक्रमध्ये स्थितां ____ बालार्कातिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् । चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमुकुटां चारुस्मितां भावये ॥२॥ ईशानादिपदं शिवैकफलक रत्नासन ते शुभं
पाद्य कुंकुमचन्दनादिभरितरध्यं सरत्नाक्षतैः । शुद्धराचमनीयकं तव जलभक्त्या मया कल्पित ___ कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्षताम् ॥३॥ लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयाम्बुपटीरकुंकुमल कपूरमिश्रोदकैः । गोक्षीरैरपि नारिकेलसलिलै: शुद्धोदकैमन्त्रितैः
स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ।।४।। ह्रींकाराङ्कितमन्त्रलक्षिततनो हेमाचलासंचितैः
रनरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् । मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूदुभव
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ।।५।।

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138