Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 115
________________ ३ घृत्यै १०५ ।। ३ सिद्धमात्रे . नमः । ३ शान्य ३ यशस्विन्यै । ३ स्वस्तिमत्यै ३ विशुद्धिचक्रनिलयायै ३ कान्त्य ३ आरक्तवर्णाय ३ नन्दिन्यै ४५० ३ त्रिलोचनायै । ३ विघ्नमाशिन्ग ३ खङ्गाङ्गादिप्रहरणायै . । ३ तेजोवत्यै ३ वदनैकसमन्वितायै . । ३ त्रिनयनायै ३ पायसान्नप्रियायै ८० . । ३ लोलाक्षीकामरूपिण्यै ३ त्वक्स्थायै ।। ३ मालिन्यै ३ पशुलोकभयंकड़ें . । ३ हंसिन्यै ३ अमृतादिमहाशक्ति ३ मात्रे संवृतायै । ३ मलयाचलवासिन्यै ३ डाकिनीश्वर्यै । ३ सुमुख्य ३ अनाहताब्जनिलयायै,, । ३ श्यामाभायै ३ वदनद्वयायै ३ शोभनायै ३ दंष्टोज्ज्वलायै ३ सुरनायिकाये ३ अक्षमालादिधरायै । । ३ कालकण्ठयै ३ रुधिरसंस्थितायै४८०. ३ कान्तिमत्यै ३ कालरात्र्यादिशक्त्योध ३ क्षोमिण्यै वृतायै ३ सूक्ष्मरुपिण्यै ३ स्निग्धौइनप्रियायै ।। ३ वजेश्वयै ३ महावीरेन्द्रवरदायै . । ३ वामदेव्यै ३ राकिण्यम्बास्वरूपिण्यै. ३ वयोवस्थाविवर्जितायै४७०। ३ मणिपूराञ्जनिलयायै . ३ सिद्धेश्वयै ३ वदनत्रयसंयुतायै.. । ३ सिद्धविद्यायै ३ वादिकायुधोपेताय. । ३ नलिन्यै४० ३ सभ्रवे

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138