Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 107
________________ ९७ । ३ स्वाधीनवल्लभायै नमः ।। ३ भण्डसैन्यवधोयुक्तशक्ति३ सुमेरुमध्यशृङ्गस्थाग.. । विक्रमहर्षिताये नमः । ३ श्रीमन्नगरनायिकामै ।। ३ नित्यापराक्रमाटोप. ३ चिन्तामणिगृहान्तस्थायें । निरीक्षणसमुत्सुकागै,, ३ पञ्चब्रह्मासनस्थिताय । ३ भण्डपुत्रबंधोद्युक्तबाला ३ महापद्माटवोसंस्थाये, । विक्रमनन्दितायै । ३ कदम्बवनवासिन्यै . । ३ मन्त्रिण्यम्बाविरचित ३ सुधासागरमध्यस्थाय, । विषगवधतोषितायै , । ३ कामाक्ष्य । ३ विशुक्रपाणहरणवाराही .. ३ कामदायिन्यै ,। वीर्यनन्दितारी . । ३ देवर्षिगणसंघातस्तूय ३ कामेश्वरमुखालोक मानात्मनाभवायें । कल्पितश्रीगणेश्वरायो । ३ भण्डासुरवधोयुक्तशक्ति ३ महागणेशनिभिन्नविघ्न सेनासमन्वितायै । यन्त्रप्रहर्षितायें । ३ संपत्करीसमारूढसिंधुर- ३ भण्डासुरेन्द्रनिर्मुक्त व्रजसेवितायै शस्त्रप्रत्यस्त्रवर्षिण्य . । ३ अश्वारूढाधिष्ठिताश्व- ३ कराड्गुलिनखोत्पन्न । कोटिकोटिभिरावृताय, । नारायणदशाकृत्यौ८०, । ३ चक्रराजरथारूढसर्वाः ३ महापाशुपतास्त्राग्नि युधपरिष्कृतायै । ___ निर्दग्धासुरसैनिकायौ.. । ३ गेय चक्ररथारुढमन्त्रिणी- ३ कामेश्वरास्वनिर्दग्धस परिसेवितायै । ___ भण्डासुरसै . । ३ किरिचक्ररथारूढदण्डः ३ ब्रह्मोपेन्द्र महेन्द्रादिदेव नाथापुरस्कृतायै , । संस्तुतवैभवायै । ३ ज्वालामालिनिकाक्षिप्तः ३ हरनेत्राग्निसंदग्धकाम वह्निप्राकारमध्यगाय, ।। संजीवनौषध्यै ।

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138