Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 65
________________ चक्रे समुद्राः इत्यादि प्राग्वदुम्वा । पुनः ऐहीं श्रीं मूलं ललिताचक्रेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः। ऐं इति योनिमुद्रां प्रदर्शयेत् । गन्ध पुष्पं धूप दीप नवेद्य च दत्वा अभीष्टसिद्धि मे देहि शरणागतवत्सले । भक्तया समर्पये तुभ्यं नवमावरणार्चनम् ।। देव्यै पूजा निवेद्य योनिमुद्रया प्रणमेत् । इति नवमावरणम् । इत्यावरणपूजा । . ___ इयं नवावरणीपूजा अत्यावश्यकी चतुराम्नायचतु समयदेवतानां समर्पयामि । तन्त्रान्तरोता क्रियमाणा श्रेयस एव । अथ देव्या अर्चनम् । दण्डनाथानामानि । *पञ्चम्यै नमः। ॐदण्डनाथायनमः। ॐसंकेतायैनमः ॐ समयेश्वमै नमः। ॐवाराही नमः। ॐवेत्रिण्यौनमः। *शिवायैनमः। ॐवार्ताल्यै नमः। ॐमहासेनायै नमः। ॐआज्ञाचक्रेश्वगै नमः। ॐअरिध्न्यै नमः । मन्त्रिणीनामानि । ॐ संगीतयोगिन्यै नमः ॐ वैणिक्यै नमः ॐ श्यामलायै नमः ॐ मन्त्रनायिकामै नमः ॐ श्यामाय नमः ॐ मुद्रिण्यै नमः ॐ मन्त्रिण्यै नमः ॐ प्रियकप्रियायै नमः ॐ सचिवेशान्यै नमः ॐ नीपप्रियायै नमः ॐ प्रधानेश्वरी नमः ॐ कदम्वेश्चनै नमः ॐ शुकप्रियायै नमः ॐ कदम्बवनवासिन्यै नमः ॐ वीणावत्यै नमः ॐ सदामदायै नमः ૧૬. ચતુરાયતનપૂજા, પંચપથિકાપૂજા ઇત્યાદિ પૂજાઓ પણ કરીએ તે તેનું વધુ સારું ફળ મળે છે.

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138