Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 74
________________ ६४ अथ करषड्ङ्गन्यासप्रकारः । .. ॐ ही अं कं खं गं घ ङ आं-अंगुष्ठाभ्यां नमः । इंच छ ज झ क ई तर्जनीभ्यां नमः । उ दंठ ड ढं गं ऊ मध्यमाभ्यां नमः। एं तं थं दं ध नं ऐं अनामिकाभ्यां नमः । ओं पं फं बं भं में औं कनिष्ठिकाभ्यां नमः । अं यं र लं वं शं सं षही ळं क्षं अः करतलकरपृष्ठाभ्यां नमः । एव हृदयादि न्यासान् विधाय देवीस्तोत्रं पठत् साधकजनः । अथ प्राणप्रतिष्ठा । यंत्रे वा मूर्ती हृदये वा हस्तं दत्वा प्राणप्रतिष्ठा कुर्यात् । मूलं प्रागावाहिता भव । मूल संस्थापिता भव । मूल सन्निहिता भव । मूल संन्निरुद्धा भव । मूल संमुखीकृता भव । मूल षडंगेन सकलीकृता भव । मूलं अवगुंठिता भव । मूल अमृतीकृता भव । मूलं परभीकृता भवेति मुद्राः प्रदर्शयेत् ॥ ॐ आं ही क्रों य र ल व श ष सं हंसः सोऽहम् मम देव्याः वा प्राणाः इह प्राणाः । पुनस्तथैव जीव इह स्थितः । पुनः सर्वेन्द्रियाणि इहागत्य सुख चिरतिष्ठन्तु स्वाहा । इति निः पठेत् । प्रणव षोडशवार' जपेदिति ।। अथ विनियोगः । अस्य श्रीबालामंत्रस्य दक्षिणामूर्तिऋषिः । पंक्तिच्छन्दः । वालात्रिपुरा देवता । ऐं बीजम् । क्लीं शक्तिः सौः क्लिकम् । ममाभिष्ट सिद्धयर्थे जपे विनियोगः ।। अथ मंत्रः। ॐ ऐं क्लीं सौः बालात्रिपुरायै नमः । अथाङ्गन्यासः । नाभितः पादान्त ऐ न्यसामि । ...नाभितो हदयपर्यंतं क्लीं न्यसामि । हृदयतो मस्तकपर्यत सौंः न्यसामि । इति अंगन्यासः ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138