Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 130
________________ १२० नवनाथा : ( वासरा) प्रकाश, विमर्श, आनंद, ज्ञान, सत्य, पूर्ण, स्वभाव, प्रतिभा, सुभग । इति नाथान्तानव || घटिका ( उदया) अ, ए च त य । ( इतिपंच) उदाहरण यथा ७४६४९६)१८५८४१८/२ ३६५५२६ २०७३६) २०७३६ १५८०६६ १४१४७२ ५७६ ३६ १६५९४/ / ११५२ ५०७४ ४६०८ | | ४६६ (११ /३६ १०६ ७२ १७ ३४ (२८ १ लब्धोयुगो गतौ १७ परिवृतयोगताः २८ वर्षाणिगतानि १२ मासागता ३४ शेष = दिनानि गतानि १८५८४१८ ३ घटिका ८ वार २ नित्या २६ तत्त्व अहर्गण = १८५८४१८÷५ = लब्धि + शेप ३ शेषमिता घटिकाः अहर्गण = १८५८४१८ : ९ = ल+शेष ८ वासराः अहर्गण = १८५८४१८ : १६ = ल+शेष २ नित्ये अहर्गण = १८५८४१८ : ३६ = ल+शेष २६ तत्त्वानि वाराक्षरमथो वक्ष्ये नववर्गाद्यवर्णकान् । अलुकचटतपयशा नित्यं त्वेवं विनिर्दिशेत् ॥ नववारा इति ज्ञेया नवनाथात्मकाः क्रमात् । मासे मासे तु वाराणां चतुरावृत्तयो भवेत् ॥

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138