Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 131
________________ १२१ घटिकाचाथ विज्ञेयाः षष्टिसंख्या दिने दिने । पञ्चाशन्मातृकायाश्च विभागः पञ्चधा भवेत् ॥ अह च तयनामानो वर्गाः संपद्यते ततः । (ङ्कार रहिता) यस्मिन् दिने तु यो वर्णों ज्ञात्वा तदुद्घटिकोदयम् ॥ - तदादिगणयेधिमानाद्यवर्ग जपेत् पुनः ।। - तारत्रयं मूलविद्यां वर्ष मासदिनोदयात् ॥ (अथ चतुरंगक्रम). संयोज्य - चतुरङ्गाख्यो विधिरेषः सुमिद्धिदः ॥ वारा घटिका चैव दिननित्ये तथैव च । वर्ष मासयुगश्चान्ते परिवृत्तिरिति क्रमात् ॥ अष्टाङ्गक्रम संयोगो भृग्वाद्यैः समुपासितः । • जपार्चनविधौ ज्ञेया शक्तयोऽष्टौ सुसिद्धिदाः ॥ संज्ञा वारनामानि शेष ६ ऌ ८ 18 F तंत्रान्तरे वारनामानि प्रकाशानन्दः प्रहलादानन्दनाथः विमर्शानन्दः सकलानन्दनाथः अनिन्दानन्दः कुमारीनन्दनाथः ज्ञानानन्दः वसिष्ठानन्दनाथः सत्यानन्दः क्रोधानन्दनाथः पूर्णानन्दः स्वभावानन्दः प्रतिभानन्दः सुरानन्दनाथः ध्यानानन्दनाथः बोधानन्दनाथः श सुभगोनन्दः शुकानन्दनाथः अहर्गणे नवभिर्भक्ते • शेषे अ नामा वारः । वा प्रकाशानंद - वारः । एवमग्रेऽपि प्रकृतोदाहरणे ३ शेषे च संज्ञकः ज्ञानानन्द

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138