Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 68
________________ अथ प्रदक्षिणां नमस्कारान् जप च कृत्वा स्तुवीत । स्तोत्रम् गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् । देवो मन्त्रमयी नौमि मातृकां पीठरूपिणीम् ॥१॥ प्रणमामि महादेवी मातृकां परमेश्वरीम । कालहल्लोहलोल्लोलकलनाशमकारिणीम् ।।२।। यदक्षरैकमात्रेऽपि ससिद्ध स्पर्धते नरः । रवितायेंन्दुकदर्प शंकरानलविष्णुभिः ॥३॥ यदक्षरशशिज्योत्तामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरी देवी श्रीमहासिद्धमातृकाम् ॥४॥ यदक्षरमहासूत्रप्रोतमेतज्जगत्रयम् । ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम ॥५|| यदेकादशमाधार बोज कोणत्रयोद्भवम् । ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ।।६।। अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् । ज्येष्ठाङ्गबाहुहपृष्ठ कटिपादनिवासिनीम् ॥७॥ तांमीकाराक्षरोद्धारां सारासारां परात्पराम् । प्रणमामि महादेवों परमानन्दरूपिणीम् ॥८॥ अद्यापि यस्या जानन्ति न मनागपि देवताः । केयं कस्मात क्व केनेति स्वरूपारूपभावना ॥९॥ वन्दे तामहमक्षय्यां क्षकाराक्षररूपणीम् । देवी कुलकलोल्लासप्रोल्लसन्ती परां शिवाम ॥१०॥ वर्गानुक्रमयोगेन यस्यां मात्राष्टक स्थितम् । वन्दे तामष्टवर्गोत्थां महासिद्धयष्टकेश्वरीम् ॥११॥

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138