Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik
View full book text
________________
प्रकारेण सर्वासामावरणदेवतानां तर्पण ज्ञेयम् । श्रीदेव्यङ्गे अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च पूर्वोक्तविधिना षडङ्गान्यभ्यर्चयेत् । कएईलह्रो हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि । हसकहलहीं शिरसे स्वाहा शिरःशक्ति , , , सकलही शिखायै वषट् शिखाशक्ति , कएईलही कवचाय हुं कवचशक्ति . हसकहलहों नेत्रत्रयाय वौषट् नेत्रशक्ति ,, सकलही अस्त्राय फट् अस्त्रशक्ति , , , ___अथ मध्यत्रिकोणस्य दक्षिणरेखायां वारूण्यादाग्नेया तक्रमण अं आं इ ई उ इति पूर्वरेखायां । ऊ ऋ ऋल लू इत्युत्तररेखायां । ईशान्यादि वारूण्यान्तं ए ऐ ओ औ अं । इति पश्च पश्च स्वरान् विभाव्य तेषु वामावतें नैव प्रागुक्तस्वरूपाः कामेश्वर्यादिनित्या यजेत् । विन्दौ च षोडशं स्वर (अ) विचिन्त्य महानित्यां पूजयेत् तर्पयेच्च । अथ शुक्लपक्षे कामेश्वर्यादिचित्रान्ताः कृष्णपक्षे तु चित्रादिकामेश्वर्यान्ता नित्याः पूजयेत् । तिथिवृद्धौ एकां नित्यां दिनद्वये पूजयेत् । तिथिक्षये एकस्मिन् दिने नित्याद्वय पूजयेत् । तथैव तिथिनित्यां पूजयेत् तर्पयेच्च । पुनमहानित्यां यजेत् यथा- ऐ हीं श्रीं ऐं सकलही नित्यक्लिन्ने मदद्रवे सौः अं कामेश्वरीनित्या श्रीपादुकां पूजयामि तर्पयामि ।
ऐं ही श्री आं ऐ भगभुगे भगिनि भगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशंकरि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138