Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik
View full book text
________________
अथ ध्यानम् ।
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मिमुखीमापीनवक्षोरुहाम् ।
पाणिम्यामलिपूर्णरत्नचषक रक्तोत्पलं बिभ्रती - सौम्यां रत्नघटस्थलचरणां ध्यायेत्परामम्बिकाम् ॥ ततो मानसोपचारैः संपूज्य योनिमुद्रया प्रणम्य नामानि पठेत् ॥ इति ध्यात्वाऐ ही श्रो श्रामात्रे नमः ।। ३ अष्टमीचन्द्रविभ्राज ३ श्री महाराज्यै । । दलिकस्थलशोभितायै नमः। ३ श्रीमत्सिंहासनेश्वये ।। ३ मुखचन्द्र कलङ्काभमृग ३ चिदग्निकुण्डसंभूतायै,, । नाभिविशेषकायै । ३ देवकार्यसमुद्यतायै । ३ वदनस्मरमाङ्गल्यगृह ३ उद्यद्भानुमहस्त्राभायै ,, । तोरणचिल्लिकायै ।। ३ चतुर्बाहुसमन्वितायै ।। ३ वक्रलक्ष्मीपरोवाहच ३ रागस्वरूपपाशाढयायै । लन्मीनाभलोचनायै ।। ३ क्रोधाकाराङ्कुशो. ३ नवचम्पकपुष्पाभना
सादण्डविराजितायै । ३ मनोरूपेक्षुकोदण्डायै ..।। ३ ताराकान्तितिरस्कारिना ३ पञ्चतन्मात्रसायकाये , । साभरणमासुरायै । ३ निजा णप्रभापूरमज्ज३ कदम्बमञ्जरीक्लप्त
द्ब्रह्माण्डमण्डलायै ।। कर्णपूरमनोहरायै । ३ चम्पकाशोकपुन्नाग | ३ ताटङ्कयुगलीभूत
सौगन्धिकलसत्कचायै ..। तपनोडुपमण्डलाय । ३ कुरुविन्दमणिश्रेणीकन ३ पद्मरागशिलादर्श
कोटीरमण्डितायै ।। परिमाविकपोलभुवे ।।
मना
बलारी
।

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138