Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 49
________________ w w w ए सूक्ष्मामृतार्ग. w w w w w w w ऐहा श्रीष पीतामै ।। ऐं ह्रीं श्रीं ॐ दीपिका* , । ३ सं श्वेतायै । ३ ऋ रेचिकायें , ३ हं अरुणायै ।। ३ ऋ मोचिकायै । ३ क्षं असिताग , । ३ लू पराग , इति ईश्वरास्य चतस्रः कलाः। र सूक्ष्मायो .. ३ अं निवृत्यै । . ३ ऐ ज्ञानाय आं प्रतिष्ठायै ।। ओं ज्ञानामृताग. ३ इं विद्यायै . । ३ औं आप्यायिन्यै , ३ ई शान्त्री . । ३ अं व्यापिन्यो " ३ उं इन्धिकारी । ३ अः व्योम्न्यो । इति सदाशिवस्य षोडशकलाः आहत्य अष्टाशीतिः । ३ हंसः शुचिषद्वसुरन्तरिक्षसद्धोताव्वदिषदतिथिईशेणसत् । नृषदूरसहतसद्वयोमसदब्जागोजाऽऋतजाऽअद्रिजाऽऋतं बृहत् ॥१॥ ३ प्रतद्विष्णुस्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥२॥ ३ व्यंम्बक यजामहे सुगंन्धि पुष्टि वर्द्धनम । उर्वारुकमिवबन्धना न्मृत्योर्मुक्षीयमामृतात् ॥३॥ ३ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥४॥ ३ तद्विप्रा सो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ।।५॥ ३ विष्णुर्योनि कल्पयतु त्वष्टा रुपाणि पिंशतु । आसिंचतु प्रजापतिर्धाता गर्भ दधातु मे । गर्भ घेहि सिनीवालि गर्भ धेहि सरस्वति । गर्भतेऽअश्विनौ देवावाधत्तां पुष्करस्रजौ ॥६॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138