________________
४९
३ महिमासिद्धि
३ भुक्तिसिद्धि ३ ईशित्वसिद्धि
३ इच्छासिद्धि० ३ वशित्वमिद्धि०
३ प्राप्तिसिद्धि. ३ प्राकाम्यसिद्धि.
३ सर्वकामसिद्धि अथ चतुरस्रस्य द्वितीयरेखायां प्रागुक्तद्वार-वामभागेषु कोणेषु च३ ब्राह्मी०
३ वाराही ३ माहेश्वरी
३ माहेन्द्री० ३ कौमारी
३ चामुण्डा० ३ वैष्णवी०
। ३ महालक्ष्मी० ततश्चतुरस्रान्त्यरेखायां प्रथमरेखोक्तक्रमेण - ऐं ह्रीं श्रीं सर्वसंक्षोमिणीश्रीपादुकां पूजयामि तर्पयामि । ३ सर्वविद्राविणी
३ सर्वखेचरी० ३ सर्वाकर्षिणो.
३ सर्वबीजा. ३ सर्ववशङ्करी०
३ सर्वयोनि० ३ सर्वोन्मादिनीं.
३ सर्वत्रिखण्डा० ३ सर्वमहाकुशा०
इति पूजयित्वा एताः प्रकटयोगिन्यः त्रैलोक्यमोहने चक समुद्राः ससिद्धयः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारः पूजितास्तपिताः सन्तु नमः । इति तासामेव समष्ट्यर्चनं पुष्पाअलिना कृत्वा अणिमासिद्धिःपुरत.
३ अं आं सौः त्रिपुराचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि । द्रा इति सर्वसंक्षोभिणीमुद्रां प्रदर्य सामान्याोदकेन गन्धं पुष्पं धूपं दीपं नवेद्य च दत्वा
अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति प्रथमावरणम् ।