Book Title: Vidyopasna
Author(s): Himmatram Mahashankar Yagnik
Publisher: Yogesh Yagnik

View full book text
Previous | Next

Page 59
________________ ४९ ३ महिमासिद्धि ३ भुक्तिसिद्धि ३ ईशित्वसिद्धि ३ इच्छासिद्धि० ३ वशित्वमिद्धि० ३ प्राप्तिसिद्धि. ३ प्राकाम्यसिद्धि. ३ सर्वकामसिद्धि अथ चतुरस्रस्य द्वितीयरेखायां प्रागुक्तद्वार-वामभागेषु कोणेषु च३ ब्राह्मी० ३ वाराही ३ माहेश्वरी ३ माहेन्द्री० ३ कौमारी ३ चामुण्डा० ३ वैष्णवी० । ३ महालक्ष्मी० ततश्चतुरस्रान्त्यरेखायां प्रथमरेखोक्तक्रमेण - ऐं ह्रीं श्रीं सर्वसंक्षोमिणीश्रीपादुकां पूजयामि तर्पयामि । ३ सर्वविद्राविणी ३ सर्वखेचरी० ३ सर्वाकर्षिणो. ३ सर्वबीजा. ३ सर्ववशङ्करी० ३ सर्वयोनि० ३ सर्वोन्मादिनीं. ३ सर्वत्रिखण्डा० ३ सर्वमहाकुशा० इति पूजयित्वा एताः प्रकटयोगिन्यः त्रैलोक्यमोहने चक समुद्राः ससिद्धयः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारः पूजितास्तपिताः सन्तु नमः । इति तासामेव समष्ट्यर्चनं पुष्पाअलिना कृत्वा अणिमासिद्धिःपुरत. ३ अं आं सौः त्रिपुराचक्रेश्वरीश्रीपादुकां पूजयामि तर्पयामि । द्रा इति सर्वसंक्षोभिणीमुद्रां प्रदर्य सामान्याोदकेन गन्धं पुष्पं धूपं दीपं नवेद्य च दत्वा अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ इति देव्यै पूजां समर्प्य योन्या प्रणमेत् । इति प्रथमावरणम् ।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138