SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ सचिन्तामने अधित्वस्य तद्गुणोत्कर्षभिमात्तिखरूपमम्बन्धेनैव उत्कर्षपदार्थ धर्षिणि अन्वयबोधं प्रति माकाजवादेव विश्वमहत्यादुराष्टं कुवलयमहानमित्यादिप्रयोगस्थासम्भवादिति प्राजः । स्वतन्त्रास्तु तारत्वत्यमुत्कर्षत्वादिकश्चाखण्डमेव धर्मान्तरं खौकुषा- ' शामस्यैव सावधिलमाश्रयन्तः कथितष्यवहारमुपपादयन्ति, सञ्चिय । भहते, 'तारखेति, 'सप्रतियोगिकत्वादिति खेतरज्ञानाधौनप्रत्यक्षमामान्यकत्वादित्यर्थः, ब्राह्मणत्वादिलातौ व्यभिचारसत्त्वेऽपि स्वरूपासिया परिहरति, 'तारत्वेत्यादिना, 'उत्कर्षरूपा इति जातिले हेतुगर्भविशेषणं, अतएव वत्यति, 'उत्कर्षस्वित्यादि, 'न তিনি জন্ধ অবঘিালষাদ্বা ল বুনি দুর্ল:। नषेवमाश्रयग्रहोत्तरमेवायं सार इत्यादिव्यबहारः स्यादत श्राद, 'उत्कर्षष्यवहारमिति जत्कर्षार्थकतर-तमादिप्रयोगमित्यर्थः, इतरसापेक्षा इति वधर्भिकया सजातीयगोचरमाक्षात्कारप्रतिबन्धकतावच्छेदकातिमत्त्वस्तक्षणोत्कर्षल बुद्ध्या सहकता इत्यर्थः, 'कुर्वन्तीत्यस्य मधुरादिशब्दोत्तरमिति शेषः, प्रकृतिशययोर्गुण-कर्मणोरन्यतरस्योस्कर्ष एव तर-तमयोरनुभामनात् इति भावः । 'मन्दाद्यपेक्षयेति मन्दादिज्ञानमपेक्ष्येत्यर्थः, 'तारत्वादिव्यवहारमिति, 'तारत्व-तारतरलादयः' 'कुर्वन्तौति च दयमनुषज्यते, तथाचाश्रयमन्त्रिकर्षाइच्छमाणेऽपि तारवादौ शब्दसाक्षात्कारप्रतिबन्धकतावच्छेदकजातिस्वलक्षणतारत्वं न सझौतमतम्सदानौं न तारत्वव्यवहारता येणेव तारखादौनां तारपदशक्यतावच्छेदकत्वादिति भावः । ननु गकारस्योत्कर्षवत्त्वे मधुरतरो रस इत्यादिक दव गतरः शब्द इत्यपि
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy