SearchBrowseAboutContactDonate
Page Preview
Page 1328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १३१६ ] खस्त्ययन न. स्वस्ति शुभस्यायन लाभो यस्मात् । शुभार्थं क्रियमाणे __ वेदादिविहिते ययागादौ । स्वस्थ वि स्वः परलोके तिति खेन स्वभावेन सुखेन, वा तिष्ठति स्था-क विसर्ग लोपः । स्वभावश्ये, सर्भस्थिते, विनायासेन सुखेनावस्थिते च । “सस्था भवन्तु मयि जीवति धार्तराष्ट्र।" इति वेणी संहारनाटकम् । स्वस्रीय पु० स्वरपत्यम् छ । भागिनेथे भागिनेय्या स्त्री० । खागत न० सुखेनागतम् छाया+गम्-क। सुखे नागमने “म्वागत खानधीकारानिति, कुमारः नदसारित अन् । काशले । खाच्छन्न न सच्छन्द रहा भावः व्यञ् । वाधीनत्व , स्वास्थये च । स्वातन्त्रा २० स्वतन्त्रस्य भावः पत्र । खाधोगत्व परानवीनत्वे । खातिती) पु० स्त्री. खनेव अत'त प्रत पून् तीजपच्ने वा डीप । अधिग्यादिषु राञ्चो नवले, सूर्य पत्नीले च । खाद प्रीतो अक० प्रोणने लेइने च सक• या चा० सेट । स्वादते अाखा दट । खाद पु० सद-खाद वा धञ् । रसानुभवे, पोतो, प्रीयने, ले इने च । स्वादु पु० स्वर-कारण । मधुररणे, गुले, जीवकोपही च | इटे, मधुरे, मनोने चलखियां या डीप । खाद कागद का पु० स्वादः कण्ट कोऽत्य । विश हुन । जादुकान्दा स्त्री॰ स्वादुः कन्दोऽसाः । विदार्थाम् । खादुका झी० स्वादुना मातुररसेन कायति कै-या । नागदत्वाम् । सादुखएड ए० स्वादः मिष्ट : खण्डोस्य | गुड़े कर्मः । मधुशाले । स्वाटु गधा स्वो० स्वादुरिधः गन्धेऽस्याः । रक्तमोमाजो, मि स्मारकमा ती स्वादूनि पर्णान्यस्याः डीप । दुग पिकाचाम् । खादुपाकर ही स्वादु ः पाकोऽल Tः । काकमाच्छाम् । जादुपिण्डो की स्वादुः पिण्डः पिलाकार फसमस्याः । पिएड खजयोस् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy