________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १३१५ ]
स्वतं गतौ सक दुःखेन जीवने व्यक०चु० उ०मट् । सुर्त्तयति ते स्वद्दं प्रीत अक° प्रीणने लेहने च सक० भ्वा• ग्रात्म० स ेट
O
सर्द्दिष्ट ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वर्भानव पु० सुरिव भूमौ भानुदीप्तरस्यस्य यच्। गोमेदमणौ ।
d
स्वर्भानु प ° स: सर्गे भानुदी प्तरस्य । राहौ ।
a 예
I
स्वर्लोक पु० सुरेव लोकः भुवनम् । सुर्गे, छत । वर्गस्यलोक े । स्वर्वापी स्त्री० सः सर्गस्य वापीव । गङ्गायास् |
4 여
स्वया स्त्री० म: सर्गस्य वेश्या । सेनकाद्य सर ।
1
स्वस्त्री' सु । यस ऋन् । भगिन्याम् ।
सत् त
ई
स्वल्पविष्ट, अल्यम् प्रा० । ग्रत्यल्प मुद्रे ।
वल्पकेशरिन पु०सल्यः केशरोऽस्तस्य इनि । कोविदार | स्वत्पपत्त्रक पु॰ मुल्य पत्वमस्य कप् । गौरशाओ ।
स्वपासिनी खी. समिन् पित्रालवे वसति इस णिनि । चिर' पितृग्ट हादिवासिन्यामूढायायनूढायाँ वा स्त्रियाम् ।
प
स्वरूप गवाँ ཅུ་
• उ० क० स ेट । सुस्कति ते प्रसस्कत् न ।
स्वस्ति श्रव्य-यस तिच्, अस्तीति विभक्तिरूपकम् अव्ययं प्रादिव्वा । मे, काशिषि, पुण्यादी, स्वीकारवचने च ।
"
स्वस्तिक ए० न० | स्वस्त शुभाय हितम् उत् । ' स्वस्तिक' प्राङ्मुखं यत् स्यादविन्द्यानुगतं भवेत् । तत्पार्श्वानुगतो चान्यौ तत्पर्य - गतोऽपर” इत्युक्तलक्षणे ग्टहमेदे, सितावर शाक े, व्यसनत्रन्त्रभेदे, तण्डुल पूर्ण निर्मिते- त्रिकोणाकारे द्रव्यभेदे च “टत ं स्वस्तिकसिन्दूर' " भित्यविवासनद्रव्यज्ञापक वाक्यम्” चतुष्पदे पु| स्वरितमुख स्वस्ति गुखे याद यस्य । लेख्ने पत्त्रादौ । वि
For Private And Personal Use Only
पु । स्वस्तिवादिनि त्रि ।
प•
स्वस्तिवाचन नखति शुभस्य विप्रद्वारा वाचनम् । कर्मारम्भ विनोपशान्तये ब्राह्मणद्दारा कर्त्तव्यकर्मणां शुभतावाचने ।
स्वस्तिवाचनिक लि. स्वस्तिवाचनाय हितं तत श्रागतम्, तत्रभव वा उन् । स्वस्तिवाचनसाधने, तदुतिलब्ध, तत्सस ंबन्धिनि च ।
,