SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ शम्दावचंद्रिका | अ . ५। पा. ४ । गिभ्यश्च परस्यास्तेः षो भवति यकारादावजादौ निसोऽनासेवायां तपे ॥ ७९ ॥ निसः षो च परे । पादुःण्यात् । प्रादु पन्ति । निष्यात् । भवति-अनासेवायामर्थे सपतौ परे । निष्टप्तं हिनिति । अभिष्यात् । अभिषंति । प्रादुर्गेरिति किं ! रण्यं । निष्टता अरातयः । अनासेवायामिति . दधि स्यात् । यऽचीति किं ! अनुस्वः । अनुस्मः। किं ! निस्तपति सुवर्णो सुवर्णकारः। निःसुवेः समातिस्वषोऽवः ॥ ७२ ॥ | निनद्याःस्नातेर्दाक्ष्ये ॥ ८० ॥ निनदीभ्यां निरादिभ्यः परयोः समसृत्योः स्वपेश्वावका- स्नातेः षो भवति दाक्ष्येऽनिष्णः दाने । नदीरस्य पो भवति । निःषमः । दुषमः । सुषमः। ष्णः प्रतरणे । कुशल इत्यर्थः । विषमः । निःषतिः । दुःभूतिः। सुषूतिः । विषू- *श्तेः स्नातं सूत्रे ॥८१।। प्रतेपरस्य स्नाते तिः । निःषुप्तः । दुःषुप्तः । सुषुप्तः । विषुप्तः। पो भवति सूत्रेऽर्थे । प्रतिष्णातं सूत्रं शुद्धामत्यर्थः। अव इति किं ! दुःस्वमः। मतिस्नावमन्यत् । विकुशमीपरेः स्वलं ॥ ७३ ॥ एभ्यः स्नानं खौ ॥ ८२ ॥ प्रतेः स्वानस्य षो स्खलस्य षो भवति । विष्ठलं । कुष्ठलं | शमी- भवति सूत्रे खौ । पूतिष्णानं सूत्रमित्यर्थः । छलं । परिष्ठलं । खाविति किं ! प्रतिस्नान । करेगोत्र ॥ ७४॥ कपेः स्वलस्य षो भवति । *वर्णेऽभिनिष्टानः ॥ ८३ ॥ वर्णे खा अमिगोत्रेऽर्थे । कपिष्ठलं । गोत्रे इति किं ! कपिस्थलं निभ्यां स्तानस्य षो निपात्यः । भामिनिष्टानो गोबांधभूमिसव्यापद्वित्रिकशकशकंजामंजि विसर्गः । अभिनिस्तानोऽन्यत्र । पुजिपरमेवहिर्दिव्यग्नेः स्थः॥७५ ॥ एभ्यः। *विष्टारश्छंदसि ॥८४॥ वेः परस्य स्तारस्य स्थस्य षो भवति । गोष्ठः । अंबष्ठः । आंबष्ठः षो निपात्यते छंदोऽर्थे खौ । विष्टार पंक्तिछंदः। भूमिष्ठः। सव्यष्ठः।अपष्ठः । द्विष्ठः। त्रिष्ठः । कुष्ठः। विस्तारोऽन्यत्र । शेकुष्ठः। शंकुष्ठः । अंगुष्ठः।मंजिष्ठः । पुंजिष्ठः । *वृक्षासने विष्टरः ॥८५॥ वेः परस्य तरस्य षो परमेष्ठः । वर्हिष्ठः । दिविष्ठः । अग्निष्ठः । निपात्यते वृक्षासनयोरर्थयोः। विष्टरो वृक्षः।विष्ट *मष्ठोऽग्रगत् ॥ ७६ ॥ प्रात्परस्य स्थस्य पो रमासनं । विस्तरोभ्यः । निपात्यते अगत्यर्थे।प्रष्ठो गौः । पूस्थोऽन्यः ।। *गवियुधि स्थिरः॥८६॥गवि युधि इत्येताभ्यां सुषामादिषु ॥७७॥ एषु वर्तमानस्य सका- स्थिरस्य पो भवति खौ। गविष्ठिरः। युधिष्ठिरः । रस्य षो भवति । सुषामा । विषामा । निःषामा। एत्यऽगः ॥८७॥ अगकारांतात्परस्य सकारनिषेधः । सुषंधि । परमेष्ठी । सुष्ठ्वित्यादि। स्य षो भवत्येकारे परतः खौ। वारिषेणः। श्रीषेणः। मात्सुपस्न्ये ।। ७८ ॥ प्रात्परस्य सकारस्य | हरिषेणः।एतीति किं ! हरिसिंहः । भग इति वत्व स्यात् सुबंतात् विहिते तकारादौ त्ये परतः ।। किं विष्वक्सेनः । इण इति किं धर्मसेनाचार्य: सर्पिष्टा । सप्पिष्ट्वं । सप्पिष्टरं । वपुष्टमं ।। भावा ।। ८८ ॥ भवाचिनः शब्दात सकाचतुष्टयं । प्रादिति किगीस्तरा। धूसरा । सुप | रस्य पो वा भवति एकारे खौ । भरणिषेणः । इति कि ! मिंधुस्तरां । छिस्तरां । सादिग्रहणं | भरणिसेमः । रोहिणिषणः । रोहिणिसेनः । मग किं ! सप्पिस्सात् । त्य इति कि सपिस्तरति । इति किंमश्वयुक्सेनः ।।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy