SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) CLOSING : COLOPHON OPENING : Jain Education International श्रीमालास्त्वथ पुष्कराः दशहरा: दिक्पालकाः गौतमाः, जाह्न ेराश्च खडायताः सुपुदराः साचोरका भार्गवाः । कुण्डूलाश्च दधीचजाः कपिलजाः वालम्बवेधायुजाः, वाल्मीकाश्च बलाद्विजाः प्रतिदिनं कुर्यात्सदा मङ्गलम् ||४|| नान्दोराश्च उदुम्बराः हरशिराः खण्डेलवालाः क्रमान्मेमालास्त्वथ याज्ञवल्क्यजनिताः स्युर्वै रिसिद्धोद्भवाः । तस्माद् जायकबालिका द्विजहराः स्युः कामणे जास्ततो, धीनोजास्त्वथ रोडवालकवराः कुर्यात् सदा मङ्गलम् ||५|| भाठेलास्त्वथ नापिलाः प्रकथिताः सारस्वताः सोमपाः, उन्न वालकपल्लीवालकवराः स्युर्गोमतीवालकाः । तस्मात्सा यमुनोद्भवा द्विजवराः स्युर्नन्दजा दायमा, पञ्चानादसमुद्भवा प्रतिदिनं कुर्यात् सदा मङ्गलम् ||६|| द्वाविंशा गुरुलोद्गुलान्यथ चतुर्विंशा गयावालकाः, गङ्गायास्तनया सनोडजनिताः स्युःकान्यकुब्जोद्भवाः । शाकद्वीप्यपि गौडदेशजनिताः सूर्यद्विजा मैथिलाः, काश्मीराः मधुरोद्भवाः प्रतिदिनं कुर्यात् सदा मङ्गलम् ||७|| भीरा मरहट्टा द्रविडजास्तस्माद् हरिद्वारजा स्तै लिङ्गा कनडाः प्रयागजनिता स्युः कौंकुरणाः पर्वताः । इत्येवं दिशि वालकेन कथितं सूर्येण विप्रक्रमं, ज्ञातीयं चतुराशिसंख्यकथितं कुर्यात् सदा मङ्गलम् ||८|| इति चतुरशीतिज्ञातिस्तोत्रम् ||१|| श्रीः ॥ 3051 / 8390 ( 2 ) विप्रारणांचौराशिका ( चतुरशीति ) स्तोत्र प्रणम्य विश्वेश्वरमादिदेवं गुरु ं गणेशं हृदि सन्निधाय । कुर्वे मौदीच्य सहस्रपूर्वी, श्रीभूसुराणां गणनां क्रमेण ॥ १ ॥ ॥ टोल्कीया वडनागराश्च विशलाः षष्टयूदराश्चित्रकाः, प्रश्नोरा पृश्निगर्भाः वसुमतिकथिता मोकला सारसाश्च । 529 For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy