Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२६७
[सू० १५१ ]
असुरकुमारावासादिवर्णनम् ।
आदित्यस्तद्वत् प्रभान्ति शोभन्ते यानि तान्यर्चिमालिप्रभाणि, तथा भासानां प्रकाशानां राशिः भासराशि: आदित्यस्तस्य वर्णस्तद्वदाभा छाया वर्णो येषां केषांचित्तानि भासराशिवर्णाभानि, तथा अरय त्ति अरजांसि स्वाभाविकरजोरहितत्वात्, नीरयत्ति नीरजांसि आगन्तुकरजोविरहात्, निम्मल त्ति निर्मलानि कक्खटमलाभावात्, वितिमिराणि आहार्यान्धकाररहितत्वात्, विशुद्धानि स्वाभाविकतमोविरहात् 5 सकलदोषविगमाद्वा, सर्वरत्नमयानि न दार्वादिदलमयानीत्यर्थः, अच्छान्याकाशस्फटिकवत्, लक्ष्णानि सूक्ष्मस्कन्धमयत्वात्, घृष्टानीव घृष्टान खरशानया पाषाणप्रतिमेव, मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमेवेति, निष्पङ्कानि कलङ्कविकलत्वात् कर्दमविशेषरहितत्वाच्च, निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेत्यर्थः छाया दीप्तिर्येषां तानि निष्ककटच्छायानि, 10 प्रभाणि प्रभाववन्ति, समरीचीनि सकिरणानीत्यर्थः, सोद्योतानि वस्त्वन्तरप्रकाशनकराणीत्यर्थः, पासाईएत्यादि प्राग्वत् ।
सोहम्मे णं भंते! कप्पे केवइया विमाणावासा पण्णत्ता ?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता । एवमीशानादिष्वपि द्रष्टव्यम्, एतदेवाह - एवं ईसाणाइति, एवं गाहाहिं भाणियव्वं ति बत्तीस अट्ठावीसा इत्यादिकाभिः 15 पूर्वोक्तगाथाभिः, तदनुसारेणेत्यर्थः, प्रतिकल्पं भिन्नपरिमाणा विमानावासा भणितव्यास्तद्वर्णकश्च वाच्यो यथा- ते णं विमाणेत्यादि यावत् पडिरूवा, नवरमभिलापभेदोऽयं यथा- ईसाणे णं भंते ! कप्पे केवइया विमाणावासा पण्णत्ता ?, गोयमा ! अट्ठावीसं विमाणावाससयसहस्सा पण्णत्ता, ते णं विमाणा जाव पडिरूवा । एवं सर्वं पूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण च वाच्यमिति ॥
१
[सू० १५१] नेरइयाणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता । अपज्जत्तगाणं भंते ! नेरइयाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं ।
१. यथा नास्ति जे२ ।। २. प्रज्ञापनासूत्रे चतुर्थे स्थितिपदे विस्तरेणेदं सर्वं विद्यते ॥
20

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362