Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 311
________________ २९२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे 10 तथा- नाभी जियसत्तू या जियारी संवरे इ य । मेहे धरे पइढे य, महसेणे य खत्तिए । सुग्गीवे दढरहे विण्हू वसुपुज्जे य खत्तिए । कयवम्मा सीहसेणे य भाणू विस्ससेणे इ य ।। सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजये य । राया य आससेणे सिद्धत्थे च्चिय खत्तिए ॥ [आव० नि० ३८७-३८९] त्ति। तथा- मरुदेवि विजय सेणा सिद्धत्था मंगला सुसीमा य । पुहई लक्खण रामा नंदा विण्हू जया सामा । सुजसा सुव्वय अइरा, सिरि देवी य पभावती । पउमावती य वप्पा सिव वम्मा तिसिला इ य ॥ [आव० नि० ३८५-३८६] त्ति। तथा सव्वोउगसुभाए छायाए त्ति सर्वर्तुकया सर्वेषु शरदादिषु ऋतुषु सुखदया छायया प्रभया आतपाभावलक्षणया वा युक्ता इति शेषः ।।९१।। तथा सा हट्ठरोमकूवेहिं ति सा शिबिका यस्यां जिनोऽध्यारूढः हृष्टरोमकूपैः उद्धृषितरोमभिरित्यर्थः ।।९२॥ तथा चलचवलकुंडलधर त्ति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यम्, तथा स्वच्छन्देन 15 स्वरुच्या विकुर्वितानि यान्याभरणानि मुकुटादीनि तानि धारयन्ति ये ते तथा असुरेन्द्रादय इति योगः ॥९३|| गरुल त्ति गरुडध्वजाः सुपर्णकुमारा इत्यर्थः ।।९४।। तथा- सव्वे वि एगदूसेण निग्गया जिणवरा चउवीसं । न य णाम अन्नलिंगे न य गिहिलिंगे कुलिंगे य ॥ [आव० नि० २२७] त्ति । एगदसेण त्ति एकेन वस्त्रेणेन्द्रसमर्पितेन नोपधिभूतेन युक्ता निष्क्रान्ता इत्यर्थः, 20 न चाऽन्यलिङ्गे स्थविरकल्पिकादिलिङ्गे, तीर्थकरलिङ्ग एवेत्यर्थः, कुलिङ्गे शाक्यादिलिङ्गे । तथा एक्को भगवं वीरो पासो मल्ली य तिहिं तिहिं सएहिं । १. कयधम्मा जे१,२ ॥ २. सर्वेऽपि एकदृष्येण एकवस्त्रेण निर्गताः जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः संबन्धः, सर्वे यावन्तः खल्वतीता जिनवरा अपि एकदृष्येण निर्गताः । सर्वे तीर्थकृतः तीर्थकरलिङ्ग एव निष्क्रान्ताः, न च नाम अन्यलिङ्गे न गृहस्थलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः ॥२२७॥" आव० हारि० ॥ ३. एको भगवान् वीरः चरमतीर्थकरः प्रव्रजितः, तथा पार्थो मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवांश्च वासुपूज्य: षड्भिः पुरुषशतैः सह निष्क्रान्त: प्रव्रजितः । तथा उग्राणां भोगानां राजन्याना

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362