Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 304
________________ २८५ (सू० १५६-१५७ संस्थान-वेदवर्णन-कुलकरादिनामानि । जहा असुरकुमारा तहा वाणमंतरा जोतिसिया वेमाणिया । [टी०] कइविहे संठाणेत्यादि, तत्र मानोन्मानप्रमाणानि अन्यूनान्यनतिरिक्तानि अङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत् समचतुरस्रसंस्थानम्, तथा नाभित उपरि सर्वावयवाश्चतुरस्रलक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तन्न्यग्रोधसंस्थानम्, तथा नाभितोऽधः सर्वावयवाश्चतुरस्रलक्षणाविसंवादिनो यस्योपरि च यत्तदनुरूपं न भवति 5 तत् सादिसंस्थानम्, तथा ग्रीवा हस्तपादाश्च समचतुरस्रलक्षणयुक्ता यत्र संक्षिप्तविकृतं च मध्यकोष्ठं तत् कुब्जसंस्थानम्, तथा यल्लक्षणयुक्तं कोष्ठं चतुरस्रलक्षणापेतं ग्रीवाद्यवयवहस्तपादं च तद्वामनम्, तथा यत्र हस्तपादाद्यवयवा: बहप्रायाः प्रमाणविसंवादिनश्च तद् हुण्डमित्युच्यते। [सू० १५६] कतिविहे णं भंते ! वेए पण्णत्ते ? गोयमा ! तिविहे वेए 10 पण्णत्ते, तंजहा- इत्थिवेदे पुरिसवेदे णपुंसगवेदे । रतियाणं भंते ! किं इन्थिवेए पुरिसवेए णपुंसगवेए पण्णत्ते ? गोयमा ! णो इत्थि[वेदे], णो पुंवेदे, णपुंसगवेदे [पण्णत्ते । असुरकुमा[राणं भंते !] किं [इत्थिवेए पुरिसवेए णपुसंगवेए पण्णते ? गोयमा ! इत्थि वेए, पुमं वेए, णो णपुंसगविए जाव थणिय त्ति । पुढवि[काइया] आउ[काइया तेउ[काइया] वाउ[काइया] 15 वण[प्फतिकाइया बेइंदिया] ते इंदिया] चउ[रिंदिया संमुच्छिमपंचेंदियतिरिक्ख जोणिया संमुच्छिममणूसा पुरागवेया । गभवक्वंतियमणूसा पंचेंदियतिरिया तिवेया । जहा असुरकुमारा सहा वाणमंतरा जोतिसिया वेमाणिया । [टी०] कइविहे वेद(दे) इत्यादि, तत्र स्त्रीवेदः पुंस्कामिता, पुरुषवेद: 20 स्त्रीकामिता, नपुंसकवेदः स्त्रीपुंस्कामितेति । [सू० १५७] ते णं काले णं ते णं समए णं कप्पस्स समोसरणं णेतव्वं जाव गणहरा सावच्चा णिरवच्चा वोच्छिन्ना । जंबुद्दीवे णं दीवे भारहे वासे तीताए उस्सप्पिणीते सत्त कुलकरा होत्था, तंजहा 25

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362