Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३०१
सू० १५८] तीर्थकरादिनामानि वासुदेव-बलदेववर्णनादि । सिद्धत्थे पुण्णघोसे य, महाघोसे य केवली । सच्चसेणे य अरहा, अणंतविजए इ य ॥१६५।। सूरसेणे महासेणे, देवसेणे य केवली । सव्वाणंदे य अरहा, देवउत्ते य होक्खती ॥१६६।। सुपासे सुव्वते अरहा, महासुक्के य सुकोसले । देवाणंदे अरहा अणंतविजए इ य ॥१६७।। विमले उत्तरे अरहा अरहा य महाबलो । देवोववाए अरहा आगमेस्साण होक्खती ॥१६८॥ एए वुत्ता चउव्वीसं, एरवतवासम्मि केवली । आगमेसाण होक्खंति, धम्मतित्थस्स देसगा ॥१६९॥ बारस चक्कवट्टिपितरो मातरो चक्कवट्टिइत्थीरयणा भविस्संति, नव बलदेववासुदेवपितरो मातरो णव दसारमंडला भविस्संति, तंजहा- उत्तिमपुरिसा जाव रामकेसवा भायरो भविस्संति, नामा, पडिसत्तू, पुव्वभवणामधेजाणि, धम्मायरिया, णिदाणभूमीओ, णिदाणकारणा, आयाए, एरवते आगमेसा भाणियव्वा, एवं दोसु वि आगमेसा भाणियव्वा ।
15 [टी०] जंबूदीवेत्यादि । दसारमंडल त्ति । दशाराणां वासुदेवानां मण्डलानि बलदेव-वासुदेवद्वय-द्वयलक्षणाः समुदाया दशारमण्डलानि, अत एव दो दो रामकेसव त्ति वक्ष्यति, दशारमण्डलाव्यतिरिक्तत्वाच्च बलदेव-वासुदेवानां दशारमण्डलानीति
10
१. खं० मध्ये यादृशः पाठ उपलभ्यते सोऽत्र उपन्यस्तः । अणंतविजए इ य इत्ययं पाठः खं० मध्ये १६७ तमे श्लोके पुनरपि दृश्यते । किन्तु एतत्स्थाने आगमेस्साण होक्खती इति पाठोऽत्र यदि भवेत् तदा सर्वं समञ्जसं भवेत्. २४ संख्यापूर्तिरपि च कथञ्चिद् भवेत् । अत्र च समवायाङ्गसूत्रस्य हस्तलिखितादर्शेषु अन्येषु च प्रवचनसारोद्धार-तित्थोगालीप्रकीर्णकादिग्रन्थेषु भूयान् पाठविसंवादो दृश्यते । विस्तरेण एतज्जिज्ञासुभिः श्रीमहावीरजैनविद्यालयेन विक्रमसं० २०४१ वर्षे [इसवीये १९८५ वर्षे] प्रकाशितेऽस्मत्संपादिते समवायाङ्गसूत्रे तत्रत्यपरिशिष्टे च द्रष्टव्यम् ।। २. जे१,२ मध्येऽत्र ईदृशः पाठः- देवाणंदे अरहा णं विजये विमल उत्तरे ॥१६७॥ अरहा अरहा य महायसे । देवोववाए अरहा आगमेस्साण होक्खती ॥१६८॥ ३. दृश्यतां पृ०२९९ पं०२५ ॥

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362