Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 361
________________ कारुण्यकम्रालयानां महनीयमुख्यानां महामालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदव श्रीमद्विजयहमचन्द्रसूरीश्वराणां सदुपदर्शन श्रीजिनशासन-आगधनाट्य्टविहित श्रुतसमुद्धारकार्यान्वयं प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।। वि.सं. २०६४ पंन्यासपद्मविजयपुण्यस्मृतो चीनश्रुतसमुद्धारपद्ममा द्वारपद्ममालायां पदविंशतितमपद्मम् समतासागरपंन्यासपद्मविजयपुण्यस्मृतौ प्राचीनश्रुतसमुद्धारपद्ममाला ०१ श्रीदशवैकालिकसूत्रम् ०२ श्रीप्रश्नव्याकरणाङ्गम् ०३ श्रीजीवाजीवाभिगमसूत्रम् (पूर्वार्धः) ०४ श्रीजीवाजीवाभिगमसूत्रम् (उत्तरार्ध:) ०५ पिण्डनियुक्तिः ०६ ज्ञाताधर्मकथाङ्गम् ०७ उपासकदशाङ्गसूत्रम् ०८ श्रीप्रज्ञापनासूत्रम् (पूर्वार्ध) ०९ श्रीप्रज्ञापनासूत्रम् (उत्तरार्धः) १० व्याख्याप्रज्ञप्तिसूत्रम् (प्रथमभाग:) ११ व्याख्याप्रज्ञप्तिसूत्रम् (द्वितीयभागः) १२ व्याख्याप्रज्ञप्तिसूत्रम् (तृतीयभागः) १३ श्रीउत्तराध्ययनसूत्रम् (प्रथमभागः) (भावविजयटीका) १४ श्रीउत्तराध्ययनसूत्रम् (द्वितीयभागः) (भाविजयटीका) १५ श्रीउत्तराध्ययनसूत्रम् (तृतीयभागः) (भाविजयटीका) । १६ श्रीऔपपातिकसूत्रम् १७ श्रीराजप्रश्नीयसूत्रम् १८ आवश्यनियुक्तिः (प्रथमभाग:) १९ आवश्यकनियुक्तिः (द्वितीयभागः) २० आवश्यकनियुक्तिः (तृतीयभागः) २१ आवश्यकनियुक्तिः (चतुर्थभागः) २२ श्रीउत्तराध्ययनसूत्रम् (प्रथमभागः) (शांतिसूरीश्वरटीका) २३ श्रीउत्तराध्ययनसूत्रम् (द्वीतीयभागः) (शान्तिसूरीश्वरटीका) २४ श्रीउत्तराध्ययनसूत्रम् (तृतीयभागः) (शान्तिसूरीश्वरटीका) २५ श्रीनन्दीसूत्रम् (मूलम्) २६ श्रीसमवायांगसूत्रम् २७ श्रीअन्तकृद्दशा-अनुत्तरोपपातिकदशा विपाकश्रुतानि

Loading...

Page Navigation
1 ... 359 360 361 362