Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
द्वितीयं परिशिष्टम् ।
चतुष्कयुक्त इत्यर्थः । सोऽपि स्थिरोऽविचलसत्त्वः । इतरो हि तद्विराधको भवति । यतः सा रात्रौ चतुष्पथादौ च विधीयते, तत्र चोपसर्गाः संभवन्तीति । ज्ञानी च ज्ञाता प्रतिमाकल्पपादेः । अज्ञानो हि सर्वत्राप्ययोग्यः किं पुनरस्यामिति । चशब्दौ समुच्चयार्थो । अष्टमीचतुर्दश्योः प्रतीतयोः। उपलक्षणत्वादस्य पौषधदिवसेष्विति दृश्यम्, प्रतिमां कायोत्सर्ग ठाइ त्ति अधितिष्ठति करोतीत्यर्थः । किंप्रमाणमित्याह-एका रात्रिः परिमाणस्या इत्येकरात्रिकी सर्वरात्रिकी तां यस्तस्य प्रतिमाप्रतिमा 5 भवतीति शेषः । इति गाथार्थः ॥१७|| ___शेषदिनेषु यादृशोऽसौ भवति तदर्शयितुमाह- असिणाणवियडभोई मउलियडो दिवसबंभयारी य। रत्तिं परिमाणकडो पडिमावजे सु दियहेसु १०।१८।। असिणा० गाहा । अस्नानोऽविद्यमानस्नानः । विकटे प्रकटे दिवसे, न रात्राविति यावत्, भोक्तुं शीलमस्येति विकटभोजी चतुर्विधाहाररात्रि-भोजनवर्जकः, ततः पूर्वपदेन सह कर्मधारयः । तथा मौलिकृतोऽबद्धकच्छ: । 10 तथा दिवसे ब्रह्म चरतीत्येवंशीलो दिवसब्रह्मचारी । च: समुच्चये । तथा रत्तिमिति विभक्तिपरिणामाद् रात्रौ रजन्यां परिमाणकृतः मैथुनासेवनं प्रति कृतयोषिद्भोगपरिमाणः । कदेत्याह- प्रतिमावर्जेषु अपर्वस्वित्यर्थः, दिवसेषु दिनेषु । उक्तव्याख्यानसंवादिनी चेयं गाथा यदुत- असिणाणवियडभोई पकासभोइ त्ति होइ जं भणियं । दिवसओ न रत्ति भुंजे मउलिकडो कच्छ नवि रोधे । [ ] कच्छां नारोपयतीत्यर्थः । इति गाथार्थः ।।१८॥” इति पञ्चाशकस्य अभयदेवसूरिविरचितायां वृत्तौ ॥
[पृ०४३ पं०१, पृ०४५ पं०१३] “ओहद्दारस्स इमे बारस पडिदारा- उवहि सुत भत्त पाणे अंजलीपग्गहेति य । दावणा य निकाए य । अब्भुट्टाणे ति यावरे ॥२०७१।। कितिकम्मस्स य करणे वेयावच्चे करणेति य । समोसरण सणिसेज्जा, कधाए य पबंधणे ॥२०७२।। उवहि त्ति दारस्स इमे छ पडिदारा- उग्गम उप्पादण एसणा य परिकम्मणा य परिहरणा । संजोयविहिविभत्ता छटाणा होंति उवधिम्मि ॥ २०७३॥ तत्थ उग्गम त्ति दारं, अस्य व्याख्या- 20 समणुण्णेण मणुण्णो सहितो सुद्धोवधिग्गहे सुद्धो । अह अविसुद्धं गेण्हति जेणऽविसुद्धं तमावजे ॥२०७४।। संभोतितो संभोइएण समं उवहिं सोलसेहि आहाकम्मतिएहिं उग्गमदोसेहिं सुद्धं उप्पाएति तो सुद्धो । अह असुद्धं उप्पाएति जेण उग्गमदोसेण असुद्धं गेण्हति तत्थ जावतिओ कम्मबंधो जं च पायच्छित्तं तं आवजति ॥२०७४।। एगं व दो व तिण्णि व आउटुंतस्स होति पच्छित्तं । आउटुंते वि ततो परेण तिण्हं विसंभोगो ॥२०७५।। संभोइओ असुद्धं गेण्हंतो चोइओ 25 भणाति-'संता पडिचोयणा, मिच्छामि दुक्कडं, ण पुणो एवं करिस्सामो' । एवं आउट्टे जमावण्णो तं पच्छित्तं दाउं संभोगो । एवं बितियवाराए वि । एवं ततियवाराए वि । ततियवाराओ परेणं चउत्थवाराए तमेव अतियारं सेविऊण आउटुंतस्स वि विसंभोगो ॥२०७५।।" - इति निशीथभाष्यचूर्णी पञ्चमे उद्देशके ।।
15

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362