Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 303
________________ २८४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे छव्विहसंघयणी । संमुच्छिममणुस्सा णं सेवदृसंघयणी । गब्भवक्कंतियमणूसा छव्विहे संघयणे पण्णत्ता । जहा असुरकुमारा तहा वाणमंतरा जोतिसिया वेमाणिया । [टी०] छण्हं संघयणाणं असंघयणि त्ति उक्तरूपाणां षण्णां संहननाना5 मन्यतमस्याप्यभावेनाऽसंहनिनः अस्थिसञ्चयरहिताः, अत एवाह- नेवठ्ठी नैवास्थीनि तच्छरीरके, नेव छिर त्ति नैव शिरा धमन्यः, णेव पहारू नैव स्नायूनीति कृत्वा संहननाभावः, तत्सहितानां हि प्रचुरमपि दु:खं न बाधाविधायि स्यात्, नारकास्त्वत्यन्तशीतादिबाधिता इति, न चास्थिसञ्चयाभावे शरीरं नोपपद्यते, स्कन्धवत्तदुपपत्तेः, अत एवाह- जे पोग्गलेत्यादि, ये पुद्गला अनिष्टा: अवल्लभा: 10 सदैवैषां सामान्येन, तथा अकान्ता अकमनीयाः सदैव तद्भावेन, तथा अप्रिया द्वेष्या: सर्वेषामेव, तथाऽशुभाः प्रकृत्यसुन्दरतया, तथा अमनोज्ञा अमनोरमाः कथयापि, तथा अमनआपा न मनः प्रियाश्चिन्तयापि, ते एवंभूता: पुद्गलास्तेषां नारकाणाम् असंघयणत्ताए त्ति अस्थिसञ्चयविशेषरहितशरीरतया परिणमन्ति । [सू० १५५] [३] कतिविहे णं भंते ! संठाणे पण्णत्ते ? गोयमा ! छव्विहे संठाणे 15 पण्णत्ते, तंजहा- समचउरंसे, णग्गोहपरिमंडले, साति, खुज्जे, वामणे, हुंडे । __णेरड्या णं भंते ! किंसंठाणी पण्णत्ता ?] गोयमा ! हंडसंठाणी पण्णत्ता। असुरकु मारा [णं भंते !] किं [सं ठाणी पण्णत्ता ?] गोयमा ! समचउरंससंठाणसंठिया पण्णत्ता जाव थणिय त्ति । पुढवि[काइया] मसूरयसंठाणा पण्णत्ता । आऊकाइया] थिबुयसंठाणा 20 पण्णत्ता । तेऊ[काइया] सूइकलावसंठाणा पण्णत्ता । वाऊ[काइया पडातियासंठाणा पण्णत्ता । वणप्फति[काइया] णाणासंठाणसंठिता पण्णत्ता। बेतिया तेंतिया चउरिंदिया सम्मुच्छिमपंचेंदियतिरिक्खजोणिया हुंडसंठाणा पण्णत्ता । गब्भववंतिया छव्विहसंठाणा [पण्णत्ता] । संमुच्छिममणूसा हुंडसंठाणसंठिता पण्णत्ता । गब्भवक्कंतियाणं [मणूसाणं] 25 छव्विहा संठाणा [पण्णत्ता] ।

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362