Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 326
________________ [सू० १५९] तीर्थकरनामादि । ३०७ च उपशान्तसंज्ञं धूतरजसं १५ वन्दे खलु गुप्तिसेनं च १६ ।।१४४।। ___ अइपासं गाहा, अतिपाद्यं च १७ सुपार्श्व १८ देवेश्वरवन्दितं च मरुदेवं १९ निर्वाणगतं च धरं धरसंज्ञं २० क्षीणदुःखं श्यामकोष्ठं च २१ ॥१४५॥ ___ जिय गाहा, जितरागमग्निसेनं महासेनापरनामकं २२ वन्दे क्षीणरजसमग्निपुत्रं च २३ व्यवकृष्टप्रेमद्वेषं च वारिषेणं २४ गतं सिद्धिमिति, स्थानान्तरे 5 किञ्चिदन्यथाप्यानुपूर्वी नाम्नामुपलभ्यते ।।१४६।।। __ महापद्मादयो विजयान्ताश्चतुर्विंशतिः ।।१४८।। एवमिदं सर्वं सुगम ग्रन्थसमाप्ति यावत्, नवरम् आयाए त्ति बलदेवादेरायातं देवलोकादेच्युतस्य मनुष्येषूत्पादः सिद्धिश्च यथा रामस्येति, एवं दोसु वि त्ति भरतैरावतयोरागमिष्यन्तो वासुदेवादयो भणितव्याः। सू० १५९] इच्चेतं एवमाहिज्जति, तंजहा- कुलगरवंसे ति य एवं तित्थगरवंसे 10 ति य चक्कवहिवंसे ति य दसारवंसे ति य गणधरवंसे ति य इसिवंसे ति य जतिवंसे ति य मुणिवंसे ति य सुते ति वा सुतंगे ति वा सुतसमासे ति वा सुतखंधे ति वा समाए ति वा संखेति वा । समत्तमंगमक्खायं, अज्झयणं ति त्ति बेमि ॥ ॥ समवाओ चउत्थमंगं सम्मत्तं ॥ ग्रं० १६६७॥ 15 [टी०] इत्यमेवमनेकधाऽर्थानुपदाधिकृतग्रन्थस्य यथार्थान्यभिधानानि दर्शयितुमाहइत्येतदधिकृतशास्त्रमेवमनेनाभिधानप्रकारेणाऽऽख्यायते अभिधीयते, तद्यथाकुलकरवंशस्य तत्प्रवाहस्य प्रतिपादकत्वात् कुलकरवंश इति च, इतिरुपदर्शने, चशब्दः समुच्चये, एवं तित्थगरवंसे इ य त्ति यथा देशेन कुलकरवंशप्रतिपादकत्वात् कुलकरवंश इत्येतदाख्यायते एवं देशतस्तीर्थकरवंशप्रतिपादकत्वात् तीर्थकरवंश इति 20 च आख्यायते एतदिति, एवं चक्रवर्तिवंश इति च दशारवंश इति च गणधरवंश इति च, गणधरव्यतिरिक्ता: शेषा जिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इति च, तत्प्रतिपादनं चात्र पर्युषणाकल्पस्य समस्तस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्वादत एव यतिवंशो मुनिवंशश्चैतदुच्यते, यति-मुनिशब्दयोः १. सिद्धिश्च यथा रामस्येति नास्ति जे२ हे१ । जे१ मध्ये पत्रं त्रुटितम् ।।

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362