Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
द्वितीयं परिशिष्टम्- कतिपयानि विशिष्टानि टिप्पनानि । [पृ०२६ पं०१७] सम्प्रति चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिश्च प्राय एकरूपैव संजाता उपलभ्यते, अतः एतद्विषये सूर्यप्रज्ञप्तिसूत्रं तट्टीका चात्र उपन्यस्येते अस्माभिः
“ता कहं ते जोतिसस्स दारा आहिताति वदेज्जा । तत्थ खलु इमाओ पंच पडिवत्तिओ 5 पन्नत्ताओ- तत्थेगे एवमाहंसु–ता कत्तियादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता । एगे पुण एवमाहंसु - ता महादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता । एगे पुण एवमाहंसु-ता धणिठ्ठादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता। एगे पुण एवमाहंसु-ता अस्सिणीयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता । एगे पुण एवमाहंसु-ता भरणीयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता...
वयं पुण एवं वदामो-ता अभिईयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता तंजहा-अभिई सवणो 10 धणिट्टा सतभिसया पुव्वापोट्टवया उत्तरापोट्टवया रेवती। अस्सिणीयादिया णं सत्त नक्खत्ता
दाहिणदारिया पन्नत्ता तंजहा-अस्सिणी भरणी कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू । पुस्सादिया णं सत्त नक्खत्ता पच्छिमदारिया पन्नत्ता तंजहा-पुस्सो अस्सेसा महा पुव्वाफगुणी उत्तराफग्गुणी हत्थो चित्ता । सातियादिया णं सत्त नक्खत्ता उत्तरदारिया पन्नत्ता तंजहा-साती विसाहा अनुराहा
जेट्टा मूले पुव्वासाढा उत्तरासाढा।” इति चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्तौ च। 15 अस्य व्याख्या- “ता कहं ते जोइसदारा इत्यादि, ता इति पूर्ववत्, कथम् ? - केन
प्रकारेण केन क्रमेणेत्यर्थः ज्योतिषो - नक्षत्रचक्रस्य द्वाराणि आख्यातानीति वदेत् ? एवमुक्ते भगवानेतद्विषये यावत्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति- तत्थेत्यादि, तत्र - तेषां पञ्चानां परतीर्थिकसङ्घातानां मध्ये एके एवमाहुः - कृत्तिकादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि,
इह येषु नक्षत्रेषु पूर्वस्यां दिशि गच्छतः प्राय: शुभमुपजायते तानि पूर्वद्वारकाणि, एवं दक्षिणद्वारकादीन्यपि 20 वक्ष्यमाणानि भावनीयानि, अत्रैवोपसंहारमाह- एगे एवमाहंसु एके पुनरेवमाहुः - अनुराधादीनि
सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि, अत्राप्युपसंहार:- एगे एवमाहंसु एवं शेषाण्यप्युपसंहारवाक्यानि योजनियानि, एके पुनरेवमाहुः-धनिष्ठादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, एके पुनरेवमाहुः- अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि एके पुनरेवमाहुः भरण्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि,
सम्प्रत्येतेषामेव पञ्चानामपि मतानां भावनिकामाह- तत्थ जे ते एवमाहंसु इत्यादि सुगमम्, भगवान् 25 स्वमतमाह- वयं पुण इत्यादि पाठसिद्धम् ॥” इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य एकविंशतितमे प्राभृतप्राभृते।
[पृ०३९ पं०१८] “अथ प्रतिमाप्रतिमास्वरूपमाह- सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठमि-चउद्दसीसुं पडिमं ठाएगराईयं १०।१७।। सम्मं० गाहा । सम्यगिति सम्यक्त्वम्, अणुव्रत-गुणव्रत-शिक्षापदानि प्रतीतानि । तानि यस्य सन्ति स तद्वान् । पूर्वोक्तप्रतिमा

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362