Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 325
________________ ३०६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे 5 तथा- अस्सग्गीवे तारए मेरए महुकेढवे निसुंभे य । बलि पहराए तह रावणे य नवमे जरासंधे ॥ [आव० भा० ४२] त्ति । एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे वि चक्कजोही सव्वे वि हया सचक्केहिं ।। [आव० भा० ४३] ति । अणियाणकडा रामा सव्वे वि य केसवा नियाणकडा । उड्ढंगामी रामा केसव सव्वे अहोगामी ।। [आव० नि० ४१५] ति । आगमिस्सेणं ति आगमिष्यता कालेन आगमेस्साणं ति पाठान्तरे आगमिष्यतां भविष्यतां मध्ये सेत्स्यतीति ॥१४१।। जम्बूद्वीपैरवते अस्यामवसर्पिण्यां चतुर्विंशतिस्तीर्थकरा अभूवन्, तांश्च 10 स्तुतिद्वारेणाह- चंदाणणं गाहा । चन्द्राननं १ सुचन्द्रं च २ अग्निसेनं च ३ नन्दिषेणं च ४ । क्वचिदात्मसेनोऽयं दृश्यते । ऋषिदिन्नं च ५ व्रतधारिणं च ६ वन्दामहे श्यामचन्द्रं च ७ ॥१४२॥ ___वंदामि गाहा, वन्दे युक्तिसेनं क्वचिदयं दीर्घबाहुर्दीघसेनो वोच्यते ८, अजितसेनं क्वचिदयं शतायुरुच्यते ९, तथैव शिवसेनं क्वचिदयं सत्यसेनोऽभिधीयते सत्यकिश्चेति 15 १०, बुद्धं चावगततत्त्वं च देवशर्माणं देवसेनापरनामकं ११, सततं सदा वन्दे इति प्रकृतम्, निक्षिप्तशस्त्रं च नामान्तरतः श्रेयांसम् १२ ।।१४३।। असंजलं गाहा, असंज्वलं जिनवृषभं पाठान्तरेण अस्वयंज्वलं १३, वन्दे अनन्तजितममितज्ञानिनं सर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति १४, उपशान्तं १. रामणे जे१,२ हे१,२ ।। २. संध त्ति जे१ खमू० । 'संधु त्ति खंसं० ॥ ३ “एते खलु प्रतिशत्रवः, एते एव. खलुशब्दस्य अवधारणार्थत्वात्, नान्ये, कीर्तिपुरुषाणां वासुदेवानाम्, सर्वे चक्रयोधिनः, सर्वे च हता: स्वचक्रैरिति, यतस्तान्येव तच्चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः पुण्योदयात् वासुदेवं प्रणम्य तानेव व्यापादयन्ति इति गाथार्थः ॥४३।। अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः । भावार्थः सुगमः, नवरं प्राकतशैल्या पूर्वापरनिपातः अनिदानकता रामा: इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यम्, केशवास्तु कृतनिदाना इति गाथार्थः ॥४१५।।'' इति आवश्यकसूत्रस्य हारिभद्र्यां वृत्तौ ।। ४. सचक्केण । अणि जे२ ॥ ५. 'गामि त्ति जे१ ।। ६. सेत्स्यंतीति खं० ।। ७. नंदिसेणं जे२ हे२ ।। ८. 'सेनो दृश्यते जे२ ।। ९. च नास्ति जे१,२ हे१,२ ॥ १०. अनन्तजिनम जे२ हे१ । अनन्तकं तं जिनम हे२ ॥

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362