Book Title: Samvayang Sutram
Author(s): Jambuvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे लेखकप्रशस्त्यादि ।
श्रीरस्तु ग्रंथाग्रं ३५७५ १ ।। हे१ = पूर्वं वाडीपार्श्वनाथभण्डारसत्कः सम्प्रति तु उपरि निर्दिष्टे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे ६८९७ ग्रन्थक्रमाङ्के विद्यमान: कागजपत्रोपरि लिखित आदर्श: । पत्रसंख्या १-८४ । अयमपि षोडशे वैक्रमे शतके लिखितः प्रतिभाति ॥
३१०
खं० मध्ये इतः परं महती प्रशस्तिर्वर्तते, तद्यथा- " नमः श्रीवर्धमानाय वर्धमानाय वेदसा । वेदसार पर ब्रह्म ब्रह्मबद्धस्थितिश्च यः ||१|| स्वबीजमुप्तं कृतिभिः कृषीवलैः क्षेत्रे सुसिक्तं शुभभाववारिणा । क्रियेत यस्मिन् सफलं शिवश्रिया पुरं तदत्रास्ति दयावटाभिधम् ||२ || ख्यातस्तत्रास्ति वस्तुप्रगुणगणः प्राणिरक्षैकदक्षः । सज्ज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चंचदुच्चैश्चरित्रः । पात्रं पात्रैकचूडामणिजिनसुगुरूपासनावासनायाः । संघः सुश्रावकाणां सुकृतमतिरमी सन्ति तत्रापि मुख्याः ||३|| होनाकः सज्जनज्येष्ठः श्रेष्ठी कुमरसिंहकः । सोमाकः श्रावकः श्रेष्ठः शिष्टधीररिसिंहकः ||४|| कडुयाकञ्च सुश्रेष्ठी सांगाक इति सत्तमः । खीम्वाकः सुहडाकश्च धर्मकर्मैककर्मठः ||५|| एतन्मुखः श्रावकसंघ एषोऽन्यदा वदान्यो जिनशासनज्ञः । सदा सदाचारविचारचारुक्रियासमाचारशुचिव्रतानाम् ||६|| श्रीमज्जगच्चन्द्रमुनीन्द्रशिष्यश्री पूज्य देवेन्द्रमुनीश्वराणाम् । तदाद्यशिष्यत्वभृतां च विद्यानन्दाख्यविख्यातमुनिप्रभूणाम् ||७|| तथा गुरूणां सुगुणैर्गुरूणां श्रीधर्मघोषाभिधसूरिराजाम् । सदेशनामेवमपापभावां शुश्राव भावावनतोत्तमांगः ||८|| विषयसुखपिपासोर्गेहिनः क्वास्ति शीलं करणवशगतस्य स्यात् तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावना: कस्तदिह नियतमेकं दानमेवास्य धर्मः || ९ || किंच - धर्मः स्फूर्जति दानमेव गृहिणां ज्ञानाभयोपग्रहैस्त्रेधा तद्वरमाद्यमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा शक्यं पुस्तकलेखनेन कृतिभिः कार्यस्तदर्थोऽर्थवान् ||१०|| श्रुत्वेति संघसमवायविधीयमानज्ञानार्चनोद्भवधनेन मिथः प्रवृद्धिम । नीतेन पुस्तकमिदं श्रुतक्रोशवृद्ध्यै बद्धादरश्चिरमलेखयदेष हृष्टः || ११|| यावज्जिनमतभानुः प्रकाशिताशेषवस्तुविचार: । जगति जयतीह पुस्तकमिदं बुधैर्वाच्यतां तावत् ॥१२॥
संवत् १३४९ वर्षे माघ शुदि १३ अद्येह दयावटे श्रे० होना श्रे० कुमरसीह श्रे० सोमप्रभृतिसंघसमवायसमारब्धपुस्तकभांडागारे ले० सीहाकेन श्रीसमवायवृत्तिपुस्तकं लिखितम् ॥ छ।"

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362