Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay

View full book text
Previous | Next

Page 111
________________ 90 शतैरस्ति । ततः परं षट्सु चतुष्केषु अन्योऽन्यान्तरे जगतीद्वीपान्तरे च योजनशतवृद्धिश्च भवति योजनशतं वर्धत इत्यर्थः। तथा सर्वेऽपि द्वीपा अन्तरसमविस्तारा भवन्ति । अयमर्थः-जगतीद्वीपान्तराले द्वीपानां च विस्तारे प्रथमद्वीपचतुष्कमाश्रित्य योजनशतत्रयं, द्वितीयं चतुष्कमाश्रित्य योजनशतचतुष्टयं, इत्याधेकैकयोजनशतवृध्ध्या यावन्सप्तमं दीपचतुष्कमाश्रित्य योजनशतनवकं भवतीत्यर्थः। अन्तरद्वीपानामेव जलोपरिगतं प्रमाणमाह-"पढमचउक्कुच्चरहिं अट्ठाइय जोयणे व वीसंसा । सयरिंस बुडि परओ मजदिसि सव्वकोसदुगं ॥३॥" द्वीपानां प्रथमचतुष्कं बहिर्जम्बूद्वीपदिशिवश्चत्वं जलोपरि सपकाश सार्धे द्वे योजने विंशतिः पञ्चनवतिभागाच्च । एतदङ्कानयन विधिः क्षेत्रसमासवृत्तेरवसेयः । स्थूलवृत्या चतुष्के समति सङख्यानां पननवतिभागानां वृद्धिः क्रियते, सर्वेषामन्तरद्वीपानामेवं जलोपरिगतं भवति । अयैषामन्तद्वीपानां नामान्याह-"सव्वे सवेइयंता पदमचउकम्मि तेसि नामाई। एगोरग आभासिय, वेसाणिय चेव लंगूछे ॥४॥" सर्वेऽन्तरद्वीपा वेदिकावनखण्डमण्डिता ज्ञेयाः। तथा प्रथमचतुष्के तेषामुत्तरपूर्वादिदिशमादितः कृत्वा मादाक्षिण्येन नामानि यथा 'कोरुकः १ आमाषिकः २ वैणाणिका ३ गफलश्चेति ४ नामानश्चत्वारो द्वीपा वर्तन्ते । अथ "बीय-चउके हय १ गय २ गो ३ सक्कुलि पुवकण्ण ४ नामाणो । आयरस १ मिंदग २ असो ३ गोपुग्वमुहउ ४ तइयम्मि ॥ ५ ॥ अथ द्वितीयचतुष्के इयकर्ण १ गजकर्ण २ गोकर्ण ३ चष्कुलीकण ४ नामानश्चत्वारो द्वीपा वर्तन्ते । तृतीयचतुष्के आदर्श syas Kśetra-2; dvīpas (islands) and samudras (oceans ) in 15 Karma bhumis, in 30a-karma bhttmis, and in 56 Antara-dvipas, in the (1) Foeces, (2) Urine (3) Cough (4) Mucus (5) Vomiting (6) Bile (7) Pus (8) Blood (9) Semen (10) Semminal Discharges. (11) Dead-body (12) During sexual intercourse (13) In the big cess-pools of cities- (14) In all dirty-filthy places wherever there is decomposition of living or dead matter. They are of the size of an innumerable part of an angula. They are conscience-less,

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240