Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay
View full book text
________________
145
(c) Duration of Life of Dévas (gods) Nārakas (hellish beings)-Garbhaja Catuspada Tiryancas-Manusyas.
द्वीन्द्रियादीनांमुत्कृष्टायुः स्थितिमभिधाय, देवादीनां चतुणामपि पञ्चन्द्रियाणामुत्कृष्टायुः स्थिति विवृण्वन्नाह
मरनेरइयाण लिई उक्कोसा सागराणि तित्तीसं ।
चउपयतिरियमणुस्सा तिन्नि य पलिउवमा हुति ।। ३६ ॥ 36 Sura Néraiyāna this ukkosā sägarāņi tittisam
Caupayatiriyamaņussa tinniya paliuvama hunti 36 [सुरनैयिकाणां स्थितिरुत्कृष्टा सागरोपमाणि त्रयस्त्रिंशत् ।
चतुष्पदतियश्चमनुष्याणां त्रीणि च पलयोपमानि भवन्ति ॥ ३६ ॥ Sura Nairayikāņām sthitruļkriştā sāgaropamāṇi trayastrimsat 1 Catuspadatiryanca manusyaņām triņi ca palyopamāni bhavanti 36 ___Trans. 36. The highest limit of the life of the gods anc of the infernal beings, is thirty-three (33) sāgaropamas, while that of the quadrupeds tiryancas, (lower animals), and of humar beings is three 3 palyopamas. 36
व्याख्या-३६-सुरनारकाणांमुत्कृष्टायुः स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि। उमयोस्तुलयस्थितिकलादुत्कुष्टस्थितावित्येकत्राभिधानं। तथा चतुष्पदतिर्यग्मनुष्याणां त्रीणिपलयोपमानि । यदुक्तं-मणुआण सम गयाई, इयाई चउरंसऽजाइ अटुंसा । गोमहिसुदखराई, पणंस साणाइ दसमंसा ।। १ ।। इबाइ तिरिच्छाण वि पायं सवारएमु सारिच्छं " इति मायो बाहुल्येन सर्वारकेषु मनुज़ायुः समायुषो गजसिंहसदियः मनुजायुश्चतुर्थीशायुषस्तुरगवेसराययः। अष्टांशायुषोऽजोरणकादयः । पञ्चमांशायुपो गोमहिष्युष्टखरादयः। दशमांशायुषश्च वृकचित्र कादयः । इत्यादि तिरश्चां सर्वारकेषु सादृश्यं दृश्यते । उत्कृष्टस्थितेरधो मध्यमजघन्यस्थिती अवसेये। अत्र षष्ठयर्थे प्रथमा । तथेह पल्योल्मसागरोपमयोः स्वरूपं सूत्रेऽनुक्तमपि प्रदश्यते, तद्यथा-तत्र धान्यपल्यवप्तल्यस्तैनोपमा यस्य
19

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240