Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay

View full book text
Previous | Next

Page 181
________________ 158 41 Seikhy éyasamān vikālāḥ saptaştabhavan pancéndriya ___tiryag manusyāh. Utpadyanté svakāyé nārakā dévā na caiva, 41 ] Trans 41. The Vikaléndriyas (beings with deficient senseorgans) take birth in their own body for sankhyéya years, (and) the Five-sensed lower animals and human beings (originate in their own body ) for seven or eight existences. (Whilej the Narakas (hellish beings, and the Dévas ( celestial beings ) do not at all ( originate in the same embodiment. 41. व्याव्या-४१-सङ्ख्यातसमाः सङ्ख्यातवर्षसहस्राः “विगलाइए वाससहससंखेज ति" पञ्चसङ्ग्रवचनात् विकलाः स्वकाये उत्पद्यन्ते । तथा संज्ञिनः पर्याप्ताः पञ्चेन्द्रियविर्यङमनुष्याः सप्ताष्टौ भवाः । तत्र सष्टमवाः सख्येयवर्षायुषोऽअष्टमस्तवसङ्ख्यातवर्षायुरेवातथा हि-पर्याप्त संज्ञिमनुष्याख्यं संक्षिपञ्चन्द्रियतिर्यश्चो वा निरंतरं यथा सङ्ख्य सप्तनस्भवास्तिर्यग्भवांश्चानुभूय यद्यष्टमे भवे भूयस्तेष्वेवोत्पद्यन्ते, ततो नियमाद् असङ्ख्यातायुष्कश्च मूला सुरेष्वैवोत्पद्यते, ततो नवमोऽपि नरभवस्तिर्यग्भवों वा, परं निरन्तरं न लभ्यते । अष्टमवेत्कर्षतः कालमानं त्रीणि पल्योपमानि पूर्वकोटीपृथक्लाधिकानि, जघन्या तु सर्वत्रापि कायस्थितिरन्तर्मुहूर्त्तमिति। नारकदेवाश्च स्वकाये नोत्पद्यन्ते । इति गाथार्थः ।। ४१ ॥ D. C. The term — sankhyatasamāh means a thousand samkhyata years, For so many years, the Vikaléudriyas ie. one-two-three and four-sensed beings originate in the same embodiment. The limitation for the Five-sensed beings-The Tiryancas and the Manusyas have seven or eight existences. In this connection, it must be noted that the seven births relate to the beings whose duration of life is sankhyāta years while the eighth existence belongs to those only, whose highest limit of living, . is a-sankhyata years.

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240