Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay

View full book text
Previous | Next

Page 193
________________ 170 red as with a beginning and (but) without an end in the Scriptores of the Jinéndras. व्याख्या-४८-सिद्धानां नास्ति देहः। यत उक्तं श्रीपाचाराङ्गे-'सिद्धाणं इगतीसगुणा पण्णचा, तं जहा-गोयमा? से न दीहे १ न हस्से न से ४ न चउरंसे ५ न परिमण्डले ६ न लोहिए७ न हालिद्दे ८ न मुकिल्ले ९ न किण्हे १० न नीले ११ न दुरभिगंधे १२ न सुरमिगंधे १३ न तित्ते १४ न कहुए १५ न कसाइले १६ न अविले १७ न महुरे १८ न कक्खडे १९ न मउए २० न गुरुए २१ न लहुए २२ न सीए २३ न उण्हे २४ न निदे २५ न लुक्खे २६ न कायसंगे २७ न रुहे २८ न इत्यी २९ न पुरिसे ३० न पुंसर ३१ इत्येकत्रिंशत्सिद्धगुणाः। अत्र सूत्रव्याख्या-आश्रयत्रि यिणोरभेदायस्मादेहो न, अत एवायुरपि न, यस्मादायुन अत एव मरणमपि न।ततो निमित्त निमित्तवत्तोरभेदात्सप्तापि कर्माणिन,बन्धोदयोदीरणाससानाम मावात् । यतः कर्माणि न अत एव माणा योनयोऽपिन, पुनः संसारेऽजुत्पादात् अथ तेषां स्थिति ब्याचष्टे । ततस्तेषां सिद्धानां स्थितिः कीदृशी? सादिरनन्ता यतस्तत्रोत्पतिकालात्सादिः ततश्चक्नाभावादनन्तैव । यदुक्तं शक्रस्तवे-"सिबमयलमरुअमणंतमक्खयमन्यावाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं" इति वचनात् जिनेन्द्रागमे । स्थतिमणिता मोक्ता । यथा संसारिणां जीवानां पाणयोन्यायुःकर्मस्थित्यादयस्तथा सिद्धानां न मवन्तीति गाथार्थः ॥४८॥ १ सिद्धानामेडत्रिंशद्गुणाः प्रज्ञप्ताः तद्यथा-गौतम ? स नदीर्घ, न हस्व, न वृत्तः, न त्र्यनः, न चतुरस्रः, न परिमण्डलः, न लोहितः, न हारिणः न शुक्लः, न कृष्णः, न नीलः, न दुर्गन्धः, न सुरभिगन्धः, न तिकः, न कटुकः, न कषायः, नाम्लः, न मधुरः, न कर्कशः, न मृदुः, न गुरुः, न लघुः, न शीतः, नोष्णः, न स्निग्धः, न रक्षः, न कायसमः, न रोहकः, न स्त्रीः, न पुरुष, न नपुंसकः । . २ शिवमचलमजमनन्तमन्यायाधमपुनरावृत्तिसिद्धिगतिनामधेय स्थानं संप्राप्तेभ्यः ।

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240