Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay

View full book text
Previous | Next

Page 170
________________ 147 सङख्येयवर्षमाना वादरमद्धापलयोपमं । तदश कोटीकोटयो बादरमद्धा. सागरोपमं । तथैव वर्षशते वर्षशते एकैकवालाग्रअसङख्येयतमखण्डापहारेण निर्लपनाकालोऽसङख्यातवर्षकोटीमानः सूक्ष्ममद्धापल्योपमं । तद्दश कोटीकोटयः सूक्ष्ममद्धासागरोपमं । तदशकोटोकोटयोऽवसर्पिणी । एतावत्ममाणैव चोत्सर्पिणी । उत्सपिण्योऽनन्ताः पुद्गलपरावर्तः । अनन्ताः पुद्गलपरावर्ता अतीतादा, तथैवा नागतादा। अत्रातीताद्धातोऽनागताद्धाया अनन्तगुणत्वं समयावलिकादिभिरनवरतं क्षीणमाणाया अप्यनागताद्धाया अक्षयात्, एतश्च मतान्तरं । तथा च भावतोविवरणे वृद्धगाथा-१" अहवा पहुचकालं, न सबभन्वाण होइ बुच्छिती। जं तीयाणागयाओ अद्धाओ दोवि तुल्लाओ॥१॥" अयमभिमायः यथाऽनागताद्वाया अन्तो नास्ति एवमतीताद्धाया आदिरिति व्यक्तं समसमिति। तथाऽऽभ्यां च सूक्ष्मादापल्योपमसागरोपमाभ्यां मुरनारकनरतिरश्वां कर्मस्थितिः भवस्थितिश्च मीयते। तथा प्राग्वत्पलयो वालाग्रस्पृष्टनमा प्रदेशानां प्रतिसमयमे कैकापहारेण निर्लेपनाकालोऽसङख्योत्सपिण्यवसर्पिणीमानो बादरं क्षेत्रपल्योपमं । तदशकोटीकोटयो बादरं क्षेत्रसागरोपमं । तथैव असङ्ख्यातखण्डोकृतवालाग्रेः स्पृष्टानामस्पृष्टानां च नमः प्रदेशानां पति समयमेकैक नभः प्रदेशानामपहारेण निर्लेपनात् बादरादसङख्येयगुणकालमानं सूक्ष्म क्षेत्रपल्योपम, * माग्वत्सागरोपमं च । एताभ्यां सक्ष्म क्षेत्रपल्योपमसागरोपमाभ्यां पृथिव्युदकामिवायुवनस्पतित्रसजीवानां प्रमाणं ज्ञातव्यं, एतश्च पाचुर्यण, पायो दृष्टिवादे द्रव्यप्रमाणचिन्तायां प्रयोजनं सकृदेव, अन्यत्र चोद्धारादाक्षेत्रपलयोपमानामप्येतान्येव प्रयोजनानि दृष्टव्यानि, इह हि सूक्ष्माद्धापलयोपमेन प्रयोजनम् ॥ ३६ ॥ १ अथवा प्रतीस्यकालं न सर्वभव्यानां भवति व्युच्छित्तिः । यदतीतानागते अद्धे द्वे अपि तुल्ये ॥ १ ॥ Palyopama is a period of time counted according to a simili of a huge cup-like hollow viz othe time which is required

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240