Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay
View full book text
________________
146
कालप्रमाणस्य तप्तल्योपमं । तत्रिधा-उद्धारपल्योपमं, अद्धापल्योपम, क्षेत्रपलयोपमं च । तत्र वालाग्राणां तत्खण्डानांचा प्रतिसमयंमुद्धारस्तद्विषयं तत्मधानं वा पलयोपमुद्धारपल्योपमं १ । अद्धा-कालः, स च कालः प्रस्तावाद्वालाग्राणां वत्खण्डानां वा प्रत्येकं वर्षशतलक्ष (णः) णं तत्मधानमद्धापल्योपमं २ । क्षेत्रमाकाशप्रदेशरूपं तत्पधानं क्षेत्रपल्योपमं ३। तत्पलयोपमं पुनरेकैकं विधाबादरं सूक्ष्मं च। तत्रायामविस्ताराभ्यामरगाहेनोत्सेधाङ्गलनिष्पन्नैकयोजन प्रमाणो वृत्तखाच्च परिधिना किञ्चिन्युनपड्भागाधिकयोजनत्रयमानः पलयो मुण्डिते शिरसि एकेनासा द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररूढानि यानि वालाग्राणि तानि पचयविशेषानिविडतरमाकर्ण तथा भ्रियते यथा तानि वालाग्राणि वहिर्न दहति वायु पहरति जलं न कोथयति । यदुक्तत्-तेणं वालग्गा नो अग्गी डहेजा, नो वाउ हरेजा, नो सलिलं कुत्थिन्जा" इत्यादि। ततः किमित्याह-"तत्तो समए, इकिके अवहियम्मि जो कालो ति" ततः समये समये एकैकवालाग्रापहारेण यावता कालेन स पल्यः सकलोऽपि सर्वात्मना निलेपो भवति, तावत्कालः सङख्येयसमयमानो बादरमुद्धारपल्योपमो भवति । पतेषां च दश कोटीकोटयो बादरभुद्धारसागरोपमं, महत्त्वात्सागरेण समुद्रेणोपमा यस्येतिकृत्वा बादरे च प्ररूपिते मूक्ष्मं सुखावसेयं स्यादिति बादरोद्धारपलयोपमसागरोपमयोः प्ररूपणं। न पुनरेतत्परूपणेऽन्यद्विशिष्टं फलमस्तीति । एवं बादरेष्वद्धाक्षेत्रपल्योपमसागरोपमेष्वपि वक्तव्यं । एकैकं वालाग्रं असङख्येयानि खण्डानि कला पूर्ववत्पल्यो भ्रियते । तानि खण्डानि द्रव्यतः प्रत्येकमत्यन्तशुद्धलोचनछद्मस्थो यदतीवसूक्ष्मपुद्गलद्रव्यं चक्षुषा पश्यति तदसङख्येयभागमात्राणि क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रऽवगाहते ततोऽसङख्येयगुणानि, वादरपर्याप्तपृथ्वीकायिकशरीर-तुलयानीति वृद्धाः । ततः प्रतिसमयं एकैक खण्डापहारेण सर्वो निर्लेपनाकालः सङख्येयवर्षकोटीप्रमाणः सूक्ष्मुद्धारपलयोपमं तदा कोटीकोटयः सूक्ष्ममुद्धारसागरोपमं । आभ्यां च सूक्ष्मोद्धारपळ्योपमसागरोपमाभ्यां द्वीपसमुद्राश्च भीयन्ते । तथा वर्षशते वर्षशतेऽतिक्रान्ते प्राक्तपलयादेकैकवालाग्रापहारेण सकलो निर्लेपनाकालः

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240