Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay

View full book text
Previous | Next

Page 176
________________ 153 [ सर्व सूक्ष्माः साधारणाः संमूर्छिमा मनुष्याः। उत्कर्षेण जघन्येनाऽन्तर्मुहुर्तमेव जीवन्ति ॥ ३८ ॥ Sarvé sûkṣmāḥ sādhāraņāḥ sammûrchimā manusyāḥ, Utkarşeņa jaghanyénā, nta-r-muhūrtaméva jivanti 38 ] Trans. 38. All the subtle, many souled ( sadharana ) (and) umversally expanding (sammārcchima) human beings, live only for muhîrta in the highest (or) the lowest limit 38. व्याख्या-३८-सर्वे सूक्ष्माः पृथिव्यप्तेजोवायुवनस्पतिरूपाः साधारणा अनन्तकायिकाः। चः समुच्चये । संमूर्छिमा मनुष्याः। च पुनरर्थे । तत्र के ते संमूर्छिम मनुष्याः? एकोत्तरशतक्षेत्रसमुत्पन्न गर्म नमनुष्याणां वान्तादिषप्तनाः, यदुक्तमागमे-१" कहिणं भंते ! समुच्छिमा मणुस्पा संमुच्छंति ? गोयमा ? अंतोमणुस्सखेते पणयालीसाए जोयणसयसहस्सेषु गम्भवतियमणुस्साणं चेर उच्चारेसु वा पासवणेसु वा खेलेच वा संघाणेनु वा तेनु वा पित्तेमवा मुक्केमु वा सोणिएसु वा मुक्कपुग्गलपरिसाढेसु वा विगयजीवकडेवरेसु वा थीपुरिससंगमेसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइटाणे इत्थणं समुच्छिममणुस्सा समुच्छंति अंगुलस्स असंखिजमागमित्ताए ओगाणाए असनिमिच्छादिट्ठी सव्वाहि पज्जतीहिं अपजत्ते अंतोमुहुचाउयं चेव कालं करेंति"। तथा बादरनिगोदविशेषं पुनरागमाद् दर्शयति, तथा चोक्तं२" नियोगपज्जत्तए बायरनियोगपजत्तए य पुच्छा ? गोयमा। दोण्ह वि १ क्व भदन्न ? संमूर्छिमा मनुष्याः संमूच्छन्ति ? गौतम ! अन्तर्मनुष्यक्षेत्रस्य पञ्चचत्वारिंशति योजनशतसहस्रपु गर्भव्युत्क्रान्तिकमनुष्याणामेव उच्चारेषु वा प्रश्रवणेषु वा श्लेमासु वा सिङ्घाणकेषु वा वान्तेषु वा पित्तेषु वा शुक्रेषु वा शोणितेषु वा शुकपुद्गलपरिशाटेषु वा विगतजीवकलेवरेषु वा स्रो पुरुषवंगमेषु वा नगरनिर्भमनेषु वा सर्वध्वेवाशुचिस्थानेषु अत्र संमुछिममनुण्याः संमूच्छन्ति । अङ्गलस्य अमयभागमात्रया अवगाहनया असंज्ञिमिथ्यादृष्टिः सर्वाभिः पर्याप्तिरपर्याप्तः अन्तर्मुहूर्तायुष एवं कालं कुर्वन्ति । र निगोदपर्याप्ते बादरनिगोदपर्याप्ते च पृच्छा ? गौतम द्वयोरपि जघ्रन्येनोप्युत्कर्षेणापि अन्त. मुहूत्तायुरिति व 20

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240