Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay
View full book text
________________
161
प्राणा भवन्ति । तैः सह विप्रयोगे जीवानां मरणं भण्यते । इति गांथाक्षरार्थः । तथा असंज्ञिसंज्ञिनोर्विशेषो निर्दिश्यते । तद्यथा-संज्ञाऽस्यास्तीति संज्ञी, न संज्ञी असंज्ञी, तत्र असंज्ञिनः पृथिव्यादयः संमूर्छिमपञ्चेन्द्रियान्ताः । इतरे संज्ञिनः पञ्चेन्द्रिया मनः पर्याप्त्यापर्याप्ताः । ननु प्रज्ञापनायामे केन्द्रियादीनामपि आहार १ भय २ मैथुन ३ परिग्रह ४ क्रोध ५ मान ६ माया ७ लोभ ८ ओघ ९ शोक १० रूपा दश संज्ञा उक्ताः ततस्तेऽपि संज्ञिनः ? उच्यते-- दशविधा - पी मोघसंज्ञारूपत्वात्स्तोका तथा मोहोदय जन्यत्वादशोभनाऽतो नानया संज्ञाsधिकारः, किंतु महत्या शोभनया च विशिष्टज्ञानावरणीय कर्मक्षयोपशमजन्यया मनोज्ञानसंज्ञया चेति । तथाऽमुमेवार्थ भगवान क्षमाश्रमण आह - " जइ सन्ना संबंघेण सन्निणो तेण सन्निणो सच्चे । एगिंदियाइयाण वि, जं सन्ना नाहिगार धिप्प यत्ति " | अथवा संज्ञा त्रिविधा दीर्घकालिक्युपदेशेन १ हेतुवादोपदेशेन २ दृष्टिवादोपदेशेन ३ च । तत्र यः सुदीर्घकालमतीतमर्थ स्मरति, भविष्यच्च वस्तु चिन्तयति कथं तु कर्त्तव्यमिति त्रिकालविषया संज्ञा यस्स स प्रथम संझी । यदुक्तं - इह दीहकालिंगी कालिगि ति सन्ना जया सुदीहंपि । संभरइ भूयमेस्सं, चिते य कह णु कायव्व ? || १ || इति तथा यः संचिन्त्येष्टानिष्टेषु छायातपादिवस्तुषु स्वदेहपालनाहेतोः प्रवृत्तिनिवृत्ती विधत्ते सा द्वितीया संज्ञा, तद्वान् द्वितीयसंज्ञी । यदाह - जे पुण संचितेउं इद्वाणिद्वेषु विसयवत्थूसुं । वदंति नियति य सदेहपरिपालनादेउं ॥ १ ॥ पायेण संपए चिय कालम्मि नया (वि) दीहकालना (न) । हेऊनएससन्नि, णिचिट्ठा हुंति हु अस्सण्णी " ॥ २ ॥ तृतीयस्तु संज्ञी सम्यग्दष्टिरेव शेषास्त्वसंज्ञिनः हिताहित प्राप्तिपरिवर्जन
१ यदि संज्ञासंबन्धेन सज्ञिनस्तेन संज्ञिनः सर्वे । एकैन्द्रियादिका नामपि यत्संज्ञा दशविधा भणिता ॥ १ ॥ स्तोका न शोभनाऽपि च । या संज्ञा (तया) नाधिकार : गृह्यते च ।
21
२ इह दीर्घकालिक कालिकीतिसज्ञा यथा सुदीर्घमपि ।
to
संस्मरति भूतमेन्तं चिन्तयति च कथं नु कर्त्तव्यम् ॥ १ ॥
३ ये पुन: संचिन्त्येष्टानिष्टेषु विषयवस्तुषु ।
प्रवर्तन्ते निवत्तन्ते च स्वदेहपरिपालन हेतोः ॥ १ ॥
प्रायेण सांप्रत एव काले न चापि दीर्घकालज्ञः ।
हेतुवादोपदेश संज्ञिन: निश्चेष्टा भवन्ति असंज्ञिनः ॥

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240