________________
14
जोयणसहस्समाणा, मच्छा उरगा य गब्भया हुंति ।
धणुहपुहुत्तं पख्खी , भुयचारी गाउयपुहुत्तं ।। ३० ॥ 30 Joyaņasahassamāņā macchā uragā ya gabhayā hunti Dhanu-puhuttam pakhkhî, bhuyacari gāuya-puhuttam 30.
[योजनसहस्रमाना मत्स्या उरगाश्च गर्भजा भवन्ति । धनुः पृथक्त्वं पक्षिषु भुजपरिसाणां गव्यूत-पृथक्त्वम् ।। ३० ॥
Yojana sahasramānā matsyä uragásca garbhajā bhavanti Dhanuḥ prithaktvam pakşişu bhujaparisarpāņām gavyůta prithaktvam 30]
Trans. 30 (The bodies of) the fishes and the embryo-uriginating creeping creatures are a thousand yojanas in magnitude There is the severalty of dhalnuses in the case of the birds and the sevaralty of kośas in the case of the arm-moving creatures. 30.
व्याख्या-३०-योजनसहस्रममाणशरीरा मत्स्या उरगाश्च गर्भजा भवन्ति । तत्र योजनसहस्रमानं स्वयंम्भूरमणमत्स्यानामवसेयं । तथौघतः उरगाणां गर्मजानां बहिद्वीपवर्तिनामुत्कृष्टतो देहप्रमाणमवसेयमिति । मत्स्यशब्देन जलचरा ग्राह्याः। चकारात्संमूर्छिमा अपि मत्स्यास्तत्ममाणशरीरा मवन्ति । तथा पक्षिणो गर्ममा धनुः पृथक्त्वं पृथक्त्वसंज्ञा पूर्वोक्तैवात्र ज्ञेया। प्राकृतत्वाद्वचनव्यत्ययः तथा भुजचारिणो गृहगोधादयो गन्यूतपृथक्त्वशरीरममाणेन भवन्तीति गाथाक्षरार्थः ॥३०॥
D. C. A thosand yojanas is the measure of the bodies of the fishes and the creeping beings. Fishes of such a vast size can be had in the Svayambhu-ramana ocean. The creeping creatures of such a great magnitude must be understood to be outside the Human Island. The word ' fishes' has the general sense of including all the aquatic animals. The use of the word,