Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay
View full book text
________________
138
Trans. 33. The height of the gods upto the Isāna (dèvaloka) is seven hastas (hands). (There-after) there is the complete loss of one hasta in the other dévalokas in the following gradation:- the (next) two, (then the next :wo ), ( then again the next two), (then the next ) four (lokas) then the Graivéyakas and (then) the Anuttaras.
व्याख्या - ३३ - ईशानान्तम्-ईशान देवलोकं यावत सुराणां देवानां सप्तरत्नयः - सप्तहस्ता उच्चत्वं शरीरस्य भवन्ति (वि) । अन्तमिति प्राकृतत्वा द्विन्दुकोपो मात्राभङ्गभयात् । ईशानान्तग्रहणेन उपलक्षणा वनपतिव्यन्तर ज्योतिष्क सौधर्मेशाना ग्राह्याः । तदग्रत त्रिकयुगले एकै कहस्तहान्या शरीरप्रमाणं । rang देवलोकाः । किमुक्तं भवति ? सनत्कुमार माहेन्द्रयोः षड्हस्ताः, बह्मछान्तकयोः पञ्च, शुक्रसहस्रारयोथत्वारो हस्ता देहमानं । तदग्रतो देवलोक चतुष्टये नवग्रैवेयकानुत्तरसुरेण्वेकहस्तहान्योत्कृष्टशरीरप्रमाणं भवति । कथं ? तदुच्यते - आनतप्राणतारणाच्युतेषु त्रयो हस्ताः नवग्रैवेयकेषु द्वौ हस्तौ, अनुत्तरेषु हस्तप्रमाणं शरीरमिति । तच्च शरीरममाणं प्रमाणांङ्ग छेभ्योऽथवोत्सेधातुभ्यः केन मिनुयात् ? तद्वयाचष्टे । तद्यथा - 'सरीरमुस्सेह मंगुळेण वहा इति वचनाच्छरीरममाणमुत्सेधाकुलेन ग्राह्यं । उत्सेधाङ्गलममाणं त्विदं, यथा" परमाणू तसरेणु रहरेणू वालअग्ग लिखखा य। जुआ जवो अट्टगुणा कमेण उस्से मंगुलयं " ॥ १ ॥ इति । स्पष्टैव । एतच्च शरीरप्रमाणं मवधारणीयं । उत्तरक्रियं तु लक्षयोजनप्रमाणं । यदुक्तं मवधारणिज्ज एसा, उक्कोस विजव्वि जोयणा लख्खं । गेविज्जणुत्तरेसु उत्तरवेउब्धिया णत्थि || १ || प्रकटार्था ।
१ शरीर उत्सेधाङ्गुलेन ।
२ परमाणुत्रसरेणुः रथरेणुर्वाला लिक्षा व ।
युका यवः अष्टगुणाः क्रमेण औरसेधमङ्गुलकम् ॥ १ ।।
"
9
३ भवधारणीया एषा उत्कृष्टा वैक्रिय ( औतर ) योजनानि लक्षम् ।
•
मैवेयकानुत्तरेषु उत्तरबैंकियाणि न सन्ति ॥ १ ॥

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240