Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay

View full book text
Previous | Next

Page 153
________________ 130 28 Barasa joyana tinnéva gauyaim joyanarm ca anukamso. Be-indiya-to-indiya-caur-indiya dehamuccattam 28. [द्वादशयोजनानि त्रिण्येव गव्यूतानि योजनं चानुक्रमशः। दीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय देहस्योच्चत्वम् ॥ २८ ।। Dvādsa yoganāni trinyéva gavyútāni yojanam cănukramasah Dvindriya-trindrya-catur-indriya dehasyoccatvam 28 ] Trans--28. The bodies of the two-sensed beings, the threesensed beings and of four-sened beings are respectively twelve yojanas, three Koshas and one yojana in extent. व्याख्या. २८. देह सहखशब्दौ पुनपुंसकौ, अथ माकृते लिङ्गव्यत्ययमि (इ) ति प्रतीतमेव । तथा द्वादशयोजनानि त्रीणिगव्यूतानि योजनं च । अनुक्रमशोऽनुक्रमेण । समासाद्विभक्तिलोपे भूत्रत्वात्पुंस्त्वनिर्देशे योजनादिषु शब्देषु द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणां, इहापि विभक्तिलोपो । देई शरीरमुच्चत्वेन भगवत। भणितं । तृतीयाथै द्वितीया । तथा चोक्तं समहिण्या "वारस जोयण संखो, तिकोस गुम्मी य जोयणं भ्रमरो' इतिवचनात् ॥ तत्र द्वीन्द्रियपदे द्वादशयोजनानि शरीरावग्राहना स्वयम्भूरमणादिशङ्खादिनामवसेया। एवं त्रीन्द्रियेष्वष्यवगाहना मावनीया । नवरं गव्यूतत्रयं शरीरावगाहना बहिद्वीपवर्तिकर्णश्रृगाल्यादीनामवगन्तव्या। एवं चतुरिन्द्रियेष्वपि । नवरं गव्यूत चतुष्टयं शरीरमानं बहिद्वीपतिनां भ्रमरादीनामित्यनुयोगद्वारवृत्तायुक्तं । तथा पञ्चन्द्रियाणां तिर्यङ्नराणां शरीरमानं. पुरतो व्याकरिष्यतीति गाथार्थः ॥२८॥ ___D. C. Here, the author speaks about the extent of the bodies of the two-sensed three-sensed, and four-sensed beings yojana=8 miles, 1 kośa (Gavyûta)=2 miles, Mark the word uccatvam" (extent or length). The Accusative is used for the Instrumental. The conch-shells of the Syayambhu ramana sea are at the most twelve yojanas in length. Similarly, Centipedes, outside । द्वादशयोजनः शङ्खः त्रिकोशो गुल्मी च योजनं भ्रमरः

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240