Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay
View full book text
________________
156
Ekendriyah sarvé asankhyeyotsarpinyavasarpinih svakäyé Utpadyante cyavanté ca Anantakäyā anantāḥ 40 ]
___Trans.-40. All the One-sensed living beings originate, and die in their own bodies for a period of time covered by) asankhyéya (innumerable) Utsarpiņis and Avasarpinis; and Ananta kāyika Infinite-bodied) ones originate and die in their own bodies for ananta (infinite) Utsarpints and Avasarpinis. (40)
व्याख्या-४०-एकेन्द्रियाः सः पृथिव्यप्तेजोवायत्रो असङ्ख्येय उत्सपिण्यवसर्पिण्यः स्वकाये मृत्वा तत्रैव उत्पद्यन्ते विषयन्ते च एतत्कायस्थितिमानं । यदुक्तं प्रज्ञापनायां स्वकायस्थित्यष्टादशेपदे--१" पुढविकाइए णं पुदविकायत्ताए कालओ केवच्चिरं होइ पुच्छा ? गायमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखिज्जाओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्तओ असंखेजा लोगा"। इदमुक्तं भवति-असङ्ख्येयेषु लोकाकाशेषु भवति प्रतिसमयमेकैकप्रदेशापहारेण सर्वप्रदेशापहारे यावत्योऽसङ्ख्येयोत्सर्पिण्यवसर्पिण्यो भवन्ति, एवं आउतेउवाउकाइया वि । चतुर्णा कायानां पृथगभिधानं । तथा अनन्तकायिकास्ता एवोत्सपिण्योऽनन्ताः । यदुक्तमन्यत्राप्यागमे-वणस्सइकाइयाणं पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अगतं कालं अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अणंतालोगा असंखेजापोग्गलपरियट्टा आवलियाए असंखेजइभागे" । इयं स्थितिः सांव्यवहारिकानाश्रित्य द्रष्टव्या, असांव्यवहारिकजीवानां त्वनादिखसेया, ततो न मरुदेव्यादिभिर्व्यभिचारः। तथा च क्षमाक्षमणः- तह काल (य) हिई कालादओ विसेसे पडुच्च किर जीवे। नाणाइवणस्सइणो, जं संववहारषाहिरिया ॥ १ ॥ इति गाथार्थः ॥ ४० ॥
१ पृथ्वीकायिकः पृथ्वींकायिकतया कालतः किय चिर होइ पुच्छा ? गौतम! जघन्येन अन्तर्मुहूत. • मुत्कर्षतः असंख्येया उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतः असंख्येया लोकाः ।
२ वनस्पतिकायिकानां पृच्छा ? गौतम! जघन्येन अन्तर्मुहूर्तमुस्कर्षत अनन्तं कालं अनन्ता उत्सपिण्यवसर्पिण्यः कालतः ,क्षेत्रतः अनन्ता लोका असङ्ख्येयाः पुद्गलपरावर्ताः आवलिकाया असङ्ख्येयतमीगः ।
३ तथा कास्थितिकालादयोऽपि विशेषान्तीत्य किक जीवान । नामादिवनस्पतीन् ये संब्यवहारवायाः ॥ १ ॥

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240