Book Title: Jiva Vichar Prakaranam
Author(s): Ratnaprabhvijay
Publisher: Ratnaprabhvijay

View full book text
Previous | Next

Page 183
________________ 160 असंज्ञिसंज्ञि पञ्चन्द्रियेषु नव दस क्रमेण बोधव्याः । तैः सह विप्रयोगो जीवानां भव्यते मरणम् ॥ ४३ ॥ 42 Dasadha jivanam prānāh indriyocchvāsāyu-r-balarūpāh | Ekéndriyéşu catvāro Vikaléṣu ṣat sapta aṣṭaiva 42 43 A-sanjni sänjni pañcéndriyéṣu nava daśa kraméņa bodhavyāḥ Taiḥ saha viprayogo jīvānām bhaṇyaté maraņam 43] Trans. 42. 43 The prānas ( vital airs) of the living beings are ten-fold in the form of 5 Indriyas (senses ) 6 Breathing 7 Life-limit 8 Mind 9 Speech, and 10 Kayabala ( strength ). In the one-sensed beings (they are) four; in Vikaléndriyas (beings with deficient sense-organs) they are six, seven, and eight, indeed. Nine and ten (vital airs) are to be understood respectively for the a-sañjni (unconscious) and the sañjni (conscious) five-sensed beings. Separation from these ( vital airs), is said to be the death of the living beings 42-43. व्याख्या - ४२-४३ - दशधा दशप्रकारा जीवानां माणाः । ते के ? पूर्व पञ्चेन्द्रियाणि - स्पर्शनरसनघ्राणचक्षुः श्रोत्ररूपाणि । तयोच्छवासशब्देन अविनाभावित्वात् निःश्वासोऽपि गृह्यते । तत उच्छवास - निःश्वासरूप एकः प्राणः आयुश्च प्राग्व्यावर्णितस्वरूपं तथा त्रयाणां मनो--वाक्- काय लक्षणानां योगानां बलरूपा इत्येते दशप्राणाः । अस्यां व्याख्यायामयं पाठो ग्राह्यः “इंदि उसासाउजोगबळरूवा ति " । अथवा योगाः पूर्वोक्ता एव बळग्रहणेनायुर्बलं शेषं तथैव । अथ केर्पा कति प्राणास्तदाह - एकेन्द्रियेषु पृथिव्यादिषु चत्वारः प्राणाः स्पशनेन्द्रियोच्छवासायुः कायवलरूपाः । द्वीन्द्रियेषु चत्वारस्त एव वाग्वलरसनेन्द्रिययुताः षट् माणा भवन्ति । तथा त्रीन्द्रियेषु षट् प्राणास्त एव घ्राणेन्द्रियान्विताः सप्त भवन्ति । तथा चतुरिन्द्रियेषु सप्तैत्र चक्षुरिन्द्रियसहिताः अौ प्राणा भवन्ति । तथा असंज्ञिपञ्चेन्द्रियेषु अष्टौ त एव श्रोत्रेन्द्रिय युता नव प्राणा भवन्ति । तथा संज्ञिपश्चन्द्रियेषु नव त एव मनोयुक्ता दश 1

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240