________________
160
असंज्ञिसंज्ञि पञ्चन्द्रियेषु नव दस क्रमेण बोधव्याः । तैः सह विप्रयोगो जीवानां भव्यते मरणम् ॥ ४३ ॥
42 Dasadha jivanam prānāh indriyocchvāsāyu-r-balarūpāh | Ekéndriyéşu catvāro Vikaléṣu ṣat sapta aṣṭaiva 42
43 A-sanjni sänjni pañcéndriyéṣu nava daśa kraméņa bodhavyāḥ Taiḥ saha viprayogo jīvānām bhaṇyaté maraņam 43]
Trans. 42. 43 The prānas ( vital airs) of the living beings are ten-fold in the form of 5 Indriyas (senses ) 6 Breathing 7 Life-limit 8 Mind 9 Speech, and 10 Kayabala ( strength ). In the one-sensed beings (they are) four; in Vikaléndriyas (beings with deficient sense-organs) they are six, seven, and eight, indeed. Nine and ten (vital airs) are to be understood respectively for the a-sañjni (unconscious) and the sañjni (conscious) five-sensed beings. Separation from these ( vital airs), is said to be the death of the living beings 42-43.
व्याख्या - ४२-४३ - दशधा दशप्रकारा जीवानां माणाः । ते के ? पूर्व पञ्चेन्द्रियाणि - स्पर्शनरसनघ्राणचक्षुः श्रोत्ररूपाणि । तयोच्छवासशब्देन अविनाभावित्वात् निःश्वासोऽपि गृह्यते । तत उच्छवास - निःश्वासरूप एकः प्राणः आयुश्च प्राग्व्यावर्णितस्वरूपं तथा त्रयाणां मनो--वाक्- काय लक्षणानां योगानां बलरूपा इत्येते दशप्राणाः । अस्यां व्याख्यायामयं पाठो ग्राह्यः “इंदि उसासाउजोगबळरूवा ति " । अथवा योगाः पूर्वोक्ता एव बळग्रहणेनायुर्बलं शेषं तथैव । अथ केर्पा कति प्राणास्तदाह - एकेन्द्रियेषु पृथिव्यादिषु चत्वारः प्राणाः स्पशनेन्द्रियोच्छवासायुः कायवलरूपाः । द्वीन्द्रियेषु चत्वारस्त एव वाग्वलरसनेन्द्रिययुताः षट् माणा भवन्ति । तथा त्रीन्द्रियेषु षट् प्राणास्त एव घ्राणेन्द्रियान्विताः सप्त भवन्ति । तथा चतुरिन्द्रियेषु सप्तैत्र चक्षुरिन्द्रियसहिताः अौ प्राणा भवन्ति । तथा असंज्ञिपञ्चेन्द्रियेषु अष्टौ त एव श्रोत्रेन्द्रिय युता नव प्राणा भवन्ति । तथा संज्ञिपश्चन्द्रियेषु नव त एव मनोयुक्ता दश
1